उत्तरगीता गौडपादीयदीपिकासहिता (२)

एवमर्जुनेन पृष्टो भगवान् प्रश्नार्थमभिनन्दन्नुत्तरमाह — श्रीभगवानुवाच — साधु पृष्टं महाबाहो बुद्धिमानसि पाण्डव । यन्मां पृच्छसि तत्त्वार्थमशेषं प्रवदाम्यहम् ॥३॥   हे महाबाहो इति सम्बोधयन् सर्वशत्रुनिबर्हणसामर्थ्यं द्योतयति । त्वं मां प्रति यत् आत्मतत्त्वार्थं पृच्छसि दशेषं यथा भवति तथा तुभ्यमहं प्रवदामि ॥३॥ तदेवमात्मतत्त्वं सोपायमाह — आत्ममन्त्रस्य हंसस्य परस्परसमन्वयात् । योगेन गतकामानां भावना ब्रह्म चक्षते  ॥४॥ आत्मनि तात्पर्येण पर्यवसन्नस्य प्रणवात्मकस्य मन्त्रस्य तात्पर्यविषयहंसस्य हन्ति स्वतत्त्वज्ञानेनाज्ञानसंसारमिति हंसः ,  तस्य परमात्मनः परस्परसमन्वयादन्योन्यप्रतिपाद्यप्रतिपादकभावसंसर्गादनेन सर्ववेदान्ततात्पर्यगोचरत्वं तत्तु समन्वयात् (व्या. सू. १।१।४ ) इति समन्वयाधिकरणोक्तं दर्शितम्  । योगेन आत्मत्त्वविचाराख्येन गतकामानां नष्टारिषड्वर्गाणाम् । अनेन ज्ञानप्रतिबन्धककल्मषनिवृत्तिर्दर्शिता । तेषां ये भावना तत्त्वमसीत्यादिवाक्यजन्या चरमवृत्तिः  तन्निवृत्तिर्वा (तन्निवृत्याऽविद्यानिवृत्तिर्वा . इति क्वचित्पुस्तके नास्ति) निवृत्त्यधिष्ठानं वा ब्रह्मेत्याचक्षते प्राहुः तत्त्वज्ञा इति शेषः ॥४॥ तदेव तत्त्वज्ञानं तन्नि(वर्त्या / वृत्या)ऽविद्यानिवृत्तिञ्चाह — शरीरिणामजस्यान्तं हंसत्वं पारदर्शनम् । हंसो हंसाक्षरञ्चैव कूटस्थं यत्तदक्षरम्  ॥५॥ तद्विद्वानक्षरं प्राप्य जह्यान्मरणजन्मनी ॥६॥ अजस्य जीवस्य अन्तमवधिभूतं हंसत्वं परब्रह्मरूपत्वं शरीरिणां जीवानां पारदर्शनं परमं ज्ञानं हंसः ब्रह्म हंसाक्षरञ्च प्रणवञ्च एतत्कूटस्थं यत् एतदुभयसाक्षिभूतं यत् तदक्षरमित्युच्यते । अनेन त्रिविधपरिच्छेदशून्यत्वं दर्शितम् । तत् स्वरूपं विद्वान् विवेकी सन् तदक्षरं वस्तु प्राप्य मरणजन्मनी जन्ममरणप्रवाहरूपं संसारं जह्यात् त्यजेदिति यावत् (सा च मुक्तिः . इति क्वचिदधिकं पाठम्) ॥५॥६॥

उत्तरगीता गौडपादीयदीपिकासहिता (१)

प्रथमोऽध्यायः

गौडपादीयदीपिका

श्रीगणेशाय नमः

अखण्डं सच्चिदानन्दमवाङ्मनसगोचरम् ।
      आत्मानमखिलाधारमाश्रयेऽभीष्टसिद्धये ॥१॥ इह खलु अर्जुनः “अशोच्यानन्वशोचस्त्वम्” इत्यारभ्य भगवदुपदिष्टमात्मतत्त्वोपदेशं विषयभोगप्राबल्येन विस्मृत्य पुनस्तमा(दा ?)त्मतत्त्वं भगवन्तं पृच्छति –   अर्जुन उवाच –

यदेकं निष्कलं ब्रह्म व्योमातीतं निरञ्जनम् ।

अप्रतर्क्यमविज्ञेयं विनाशोत्पत्तिवर्जितम् ॥१॥

कारणं योगनिर्मुक्तं हेतुसाधनवर्जितम् ।

हृदयाम्बुजमध्यस्थं ज्ञानज्ञेयस्वरूपकम् ॥

तत्क्षणादेव मुच्येत यज्ज्ञानाद्ब्रूहि केशव ॥२॥

हे केशव ! यज्ज्ञानाद्यस्य ब्रह्मणः सम्यग्ज्ञानात्तत्क्षणादेव ज्ञानोत्तरक्षण एव मुच्येत अविद्यानिवृत्तिद्वारा आनन्दावाप्तिर्भवेत् तद्ब्रूहि  स्वरूप[1]तट[2]स्थलक्षणाभ्यां प्रतिपादयेत्यर्थः । ते एव लक्षणे दर्शयति – यदित्यादिना । एकं सजातीयविजातीयस्वगतभेदरहितं निष्कलमवयवरहितं व्योमातीतमाकाशादिचतुर्विंशतितत्त्वातीतं निरञ्जनं स्वयंप्रकाशमप्रतर्क्यममनोगोचरं , “यन्मनो न मनुते” इति श्रुतेः । अविज्ञेयं प्रमाणाविषयं , “यद्वाचाऽनिरुक्तम्, यतो वाचो निवर्तन्ते “ इति श्रुतेः । विनाशोत्पत्तिवर्जितं त्रैकालिकं कारणं सर्वोत्पत्तिमन्निमित्तोपादानभूतं योगनिर्मुक्तं वस्त्वन्तरसम्बन्धरहितं हेतुसाधनवर्जितं निमित्तत्वोपादानत्वधर्मवर्जितमित्यर्थः । स्वस्य सनातनत्वेन ताभ्यामेव वर्जितमिति वा । हृदयाम्बुजमध्यस्थं सर्वलोकान्तर्नियामकतया सर्वलोकहृदयमध्यस्थं ज्ञानज्ञेयस्वरूपकं ज्ञानं विषयप्रकाशः ज्ञेयं विषयः, तदुभयसत्तात्मकं यद्ब्रह्म , तत् कीदृशमिति प्रश्नार्थः ॥१॥२॥

[1] पदान्तरार्थसंसर्गागोचरतया लक्ष्यधर्मिस्वरूपमात्रबोधकं स्वरूपलक्ष्यणम् । यथा – प्रकृष्टप्रकाशश्चन्द्र इति ।

[2] यो हि धर्मोऽसाधारणः सन्नेव कदाचिद्धर्मिणा सम्बद्ध्यते स तटस्थलक्षणमित्युच्यते । यथा- छत्रचामरादिकं राज्ञः ।