पातञ्जलयोगसूत्रम् तत्त्ववैशारदीविभूषितव्यासभाष्योपेतम् (१/९)

शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः ॥९॥ 

व्यासभाष्यम् 
स न प्रमाणोपारोही न विपर्ययोपारोही च । वस्तुशून्यत्वेऽपि शब्दज्ञानमहात्म्यनिबन्धनो व्यवहारो दृश्यते ।
तद्यथा – चैतन्यं पुरुषस्य स्वरूपमिति । यदा चितिरेव(चिदेव) पुरुषस्तदा किमत्र केन व्यवदिश्यते । भवति च व्यपदेशे वृत्तिः । यथा – चैत्रस्य गौरिति । तथा – प्रतिषिद्धवस्तुधर्मो निष्क्रियः पुरुषः , तिष्ठति बाणः , स्थास्यति , स्थित इति । गतिनिवृत्तौ धात्वर्थमात्रं गम्यते । तथा अनुत्पत्तिधर्मा पुरुष इति उत्पत्तिधर्मस्याभावमात्रमवगम्यते , न पुरुषान्वी धर्मः । तस्माद्विकल्पितः स धर्मः , तेन चास्ति व्यवहार इति ।। ९ ।। 
तत्त्ववैशारदी 
शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः ।
ननु शब्दज्ञानानुपाती चेदागमप्रमाणान्तर्गतो विकल्पः प्रसज्येत , निर्वस्तुकत्वे वा विपर्ययः स्यादिति । अत आह – स नेति । स न प्रमाणान्तर्गतो विपर्ययान्तर्गतो वा । कस्मात् । यतो वस्तुशून्यत्वेऽपीति प्रमाणान्तर्गतिं निषेधति , शब्दाज्ञानमहात्म्यनिबन्धन इति विपर्ययान्तर्गतिम् ।
एतदुक्तं भवति – क्वचिदभेदे भेदमारोपयति , क्वचित्पुनर्भिन्नानामभेदम् । ततो भेदस्याभेदस्य च वस्तुतोऽभावात्तदाभासो विकल्पो न प्रमाण , नापि विपर्ययः , व्यवहाराविसंवादादिति ।
शास्त्रप्रसिद्धमुदाहरणमाह – तद्यथेति । किं विशेष्यं केन व्यवपदिश्यते विशेष्यते । नाभेदे विशेष्यविशेषणभावः , न हि गवा गौर्विशेष्यते , किन्तु भिन्नेनैव चैत्रेण । तदिदमाह – भवति च व्यपदेशे वृत्तिः । व्यपदेशव्यपदेश्य(व्यपदेश्यव्यपदेशक)योर्भावो व्यपदेशः , विशेषणविशेष्यभाव इति यावत् , तस्मिन्वृत्तिर्वाक्यस्य , यथा – चैत्रस्य गौरिति । शास्त्रीयमेवोदाहरणान्तरं समुच्चिनोति – तथेति । प्रतिषिद्धो वस्तुनः पृथिव्यादेर्धर्मः परिस्पन्दो यस्य स तथोक्तः । कौऽसौ ? निष्क्रियः पुरुषः । न खुल साङ्ख्यीये राद्धान्तेऽभावो नाम कश्चिदस्ति वस्तुधर्मो येन पुरुषो विशेष्येतेत्यर्थः । क्वचित्पाठः प्रतिषिद्धा वस्तुधर्मा इति । तस्यार्थः –– प्रतिषेधव्याप्ताः प्रतिषिद्धाः । न वस्तुधर्मा तद्व्याप्यता , भावाभावयोरसम्बन्धात् , अथ च तथा प्रतीतिरिति । लौकिकमुदाहरणमाह – तिष्ठति बाण इति । यथा हि पचति , भिनत्तीत्यत्र पूर्वापरीभूतः कर्मक्षणप्रचय एकफलावच्छिन्नः प्रतीयत एवं तिष्ठतीत्यत्रापि । पूर्वापरीभावमेवाह – स्थास्यति स्थित इति ।
ननु भवतु पाकवत्पूर्वापरीभूतयाऽवस्थानक्रियया बाणाद्भिन्नया बाणस्य व्यपदेश इत्यत आह – गतिनिवृत्तौ धात्वर्थमात्रं गम्यते । गतिनिवृत्तिरेव तावत्कल्पिता , तस्या अपि भावरूप(व)त्त्वम् , तत्रापि पूर्वापरीभाव इत्यहो कल्पनापरम्परेत्यर्थः । अभावः कल्पितो भाव इव चानुगत इव च सर्वपुरुषेषु गम्यते , न पुनः पुरुषव्यतिरिक्तो धर्मः कश्चिदित्युदाहारणान्तरमाह – तथानुत्पत्तिधर्मेति ।
प्रमाणविपर्ययाभ्यामन्या न विकल्पवृत्तिरिति वादिनो बहवः प्रतिपेदिरे । तत्प्रतिबोधनायोदाहरणप्रपञ्च इति मन्तव्यम् ॥९॥

पातञ्जलयोगसूत्रम् तत्त्ववैशारदीविभूषितव्यासभाष्योपेतम् (१/८)


विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम् ॥८॥
 व्यासभाष्यम्

स कस्मान्न प्रमाणम् । यतः प्रमाणेन बाध्यते , भूतार्थविषयत्वात्प्रमाणस्य । तत्र प्रमाणेन बाधनमप्रमाणस्य दृष्टम् । तद्यथा – द्विचन्द्रदर्शनं सद्विषयेणैकचन्द्रदर्शनेन बाध्यत इति ।
सेयं पञ्चपर्वा भवत्वविद्या । अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशा इति । ए(अ)त एव स्वसञ्ज्ञाभिस्तमो मोहो महामोस्तामिस्रोऽन्धतामिस्र इति । ऐत चित्तमलप्रसङ्गेनाभिधास्यन्ते ॥८॥

 

तत्त्ववैशारदी
विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम् । विपर्यय इति लक्ष्यनिर्देशः । मिथ्याज्ञानमित्यादि लक्षणम् । यज्ज्ञानप्रतिभासिरूपं , तद्रूपाप्रतिष्ठमेवातद्रूपप्रतिष्ठम् । यथाऽश्राद्धभोजीति । अतः संशयोऽपि सङ्गृहीतः । एतावांस्तु विशेषः – तत्र ज्ञानारूढैवाप्रतिष्ठता , द्विचन्द्रादेस्तु बाधज्ञानेन ।
नन्वेवं विकल्पोऽपि तद्रूपाप्रातिष्ठानाद्विचारतो विपर्ययः प्रसज्येतेति ।
अत आह – मिथ्याज्ञानमिति । अनेन हि सर्वजनीनानुभवसिद्धो बाध उक्तः । स चास्ति विर्पयये न तु विकल्पे , तेन व्यवहारात् । पण्डितरूपाणामेव तु विचारयतां तत्र बाधबुद्धेरिति ।
चोदयति — स कस्मान्न प्रमाणम् । नोत्तरेणोपजातविरोधिना ज्ञानेन पूर्वं बाधनीयमपि तु पूर्वेणैव प्रथममुपजातेनानुपजातविरोधिना परमिति भावः ।
परिहरति – यतः प्रमाणेनेति । यत्र हि पूर्वापेक्षा परोत्पत्तिस्तत्रैवम् । इह तु स्वस्वकारणादन्योन्यानपेक्षे ज्ञाने जायेते । तेनोत्तरस्य पूर्वमनुपमृद्योदयमनासादयतस्तदपबाधात्मैवोदयो न तु पूर्वस्योत्तरबाधात्मा , तस्य तदानीमप्रसक्तेः । तस्मादनुपजातविरोधिता बाध्यत्वे हेतुः , उपजातिविरोधिता च बाधकत्वे । तस्माद् भूतार्थविषयत्वात्प्रमाणेनाप्रमाणस्य बाधनं सिद्धम् । उदाहरणमाह – तत्र प्रमाणनेति ।
अस्य कुत्सितत्वं हानाय दर्शयति – सेयं पञ्चेति । अविद्यासामान्यमविद्यास्मितादिषु पञ्चसु पर्वस्वित्यर्थः । अव्यक्तमहदहङ्कारपञ्चतन्मात्रेष्वष्टस्वनात्मस्वात्मबुद्धिरविद्या तमः । एवं योगिनामष्टस्वणिमादिकेष्वैश्वर्येष्वश्रेयःसु श्रेयोबुद्धिरष्टविधो मोहः पूर्वस्माज्जघन्य , स चास्मितोच्यते । तथा योगेनाष्टविधमैश्वर्यमुपादाय सिद्धो भूत्वा दृष्टानुश्रविकान् शब्दादीन्दशविषयान्मोक्ष इत्येवमात्मिका प्रतिपत्तिर्महामोहो रागः । एवमेतेनैवाभिसन्धिना प्रवर्तमानस्य केनचित्प्रतिबद्धत्वादणिमादीनामनुत्पत्तौ तन्निबन्धनस्य दृष्टानुश्रविकविषयोपभोगस्यासिद्धेः प्रतिबन्धकविषयः क्रोधः स तामिस्राख्यो द्वेषः । एवमणिमादिगुणसम्पत्तौ दृष्टानुश्रविकविषयप्रत्युपस्थाने च कल्पान्ते सर्वमेतन्नक्ष्यतीति यस्त्रासः सोऽभिनिवेशोऽन्धतामिस्त्रः । तदुक्तम् –
‘भेदस्तमसोऽष्टविधो मोहस्य च दशविधो महामोहः । तामिस्त्रोऽष्टादशधा तथा भवत्यन्धतामिस्रः’ ॥( साङ्ख्यकारिका ४८ )
इति ॥८॥

पातञ्जलयोगसूत्रम् तत्त्ववैशारदीविभूषितव्यासभाष्योपेतम् (१/७)

(तत्र-)

प्रत्यक्षानुमानागमाः प्रमाणानि ॥७॥ 


व्यासभाष्यम् 
इन्द्रियप्रणालिकया चित्तस्य बाह्यवस्तूपरागात्तद्विषया सामान्यविशेषात्मनोऽर्थस्य विशेषावधारणप्रधाना वृत्तिः प्रत्यक्षं प्रमाणम् । फलमविशिष्टः पौरुषेयश्चित्तवृत्तिबोधः । (बुद्धेः) प्रतिसंवेदी पुरुष इत्युपरिष्टादुपपादयिष्यामः ।

अनुमेयस्य तुल्यजातीयेष्वनुवृत्तो भिन्नजातीयेभ्यो व्यावृत्तः सम्बन्धो यस्तद्विषया सामान्यावधारणप्रधाना वृत्तिरनुमानम् । यथा देशान्तरप्राप्तेर्गतिमच्चन्द्रतारकम् चैत्रवत् , विन्ध्यश्चाप्राप्ति(प्ते)रगतिः । 

आप्तेन दृष्टोऽनुमितो वार्थः परत्र स्वबोधसङ्क्रान्तये शब्देनोपदिश्यते , शब्दात्तदर्थविषया वृत्तिः श्रोतुरागमः । यस्याश्रद्धेयार्थो वक्ता न दृष्टानुमितार्थः , स आगमः प्लवते । मूलवक्तरि तु दृष्टानुमितार्थे निर्विप्लवः स्यात् ॥७॥ 
तत्त्ववैशारदी 
तत्र प्रमाणवृत्तिं विभजन्सामान्यलक्षणमाह – प्रत्याक्षानुमानागमाः प्रमाणानि । अनधिगततत्त्वबोधः पौरुषयो व्यवहारहेतुः प्रमा । तत्करणं प्रमाणम् । विभागवचनं च न्यूनाधिकसङ्ख्याव्यवच्छेदार्थम् । 

तत्र सकलप्रमाणमूलत्वात्प्रथमतः प्रत्यक्षं लक्षयति – इन्द्रियेति । अर्थस्येति समारोपितत्वं निषेधति । तद्विषयेति बाह्यगोचरतया ज्ञानाकारगोचरत्वं निवारयति । चित्तवर्तिनो ज्ञानाकारस्य बाह्यज्ञेयसम्बन्धं दर्शयति – बाह्यवस्तूपरागादिति । व्यवहितस्य तदुपरागे हेतुमाह – इन्द्रियप्रणालिकयेति । सामान्यमात्रमर्थ इत्येके , विशेषा एवेत्यन्ये , सामान्यविशेषतद्वत्तेत्यपरे वादनः प्रतिपन्नाः । तन्निरासायाह – सामान्यविशेषात्मन इति । न तद्वत्ता , किन्तु तादात्म्यमर्थस्य । एतच्चैकान्तानभ्युपगम (यो.सू.भा.३।१३) इत्यत्र प्रतिपादयिष्यते । अनुमानागमविषयात्प्रत्यक्षविषयं व्यवच्छिनत्ति – विशेषावधारणप्राधानेति । यद्यपि सामान्यमपि प्रत्येक्षे प्रतिभासते तथापि विशेषं प्रत्युपर्सनीभूतमित्यर्थः । एतच्च साक्षात्कारोपलक्षणपरम् । तथा च विवेकख्यातिरपि लक्षिता भवति । फलविप्रतिपत्तिं निराकरोति – फलं पौरुषेयश्चित्तवृत्तिबोध इति । 

ननु पुरुषवर्ती बोधः कथं चित्तगताया वृत्तेः फलम् । न हि खदिरगोचरव्यापारेण परशुना पलाशे छिदा क्रियत इति । 
अत आह – अविशिष्ट इति । न हि पुरुषगतो बोधो जन्यते , अपि तु चैतन्यमेव बुद्धिदर्पणप्रतिबिम्बितं बुद्धिवृत्त्याऽर्थाकारया तदाकारतामापद्यमानं फलम् । तच्च तथाभूतं बुद्धेरविशिष्टं = बुद्ध्यात्मकम् , वृत्तिश्च बुद्ध्यात्मिकेति सामानाधिकरण्याद्युक्तः प्रमाणफलभाव इत्यर्थः । एतच्चोपपादयिष्याम इत्याह – (बुद्धेः) प्रतिसंवेदीति ।
प्रत्यक्षानन्तरं प्रवृत्त्यादिलिङ्गकश्रोतृबुद्ध्यनुमानप्रभवसम्बन्धदर्शनसमुत्थतया आगमस्यानुमानजत्वादनुमितस्य चागमेनान्वाख्यानादागमात्प्रागनुमानं लक्षयति – अनुमेयस्येति । जिज्ञासितधर्मविशिष्टो धर्म्यनुमेयः , तस्य तुल्यजातीयाः = साध्यधर्मसामान्येन समानार्थाः सपक्षास्तेष्वनुवृत्त इति । अनेन विरुद्धत्वमसाधारणत्वं च साधनधर्मस्य निराकरोति । भिन्नजातीयाः = असपक्षाः ते च सपक्षादन्ये तद्विरुद्धास्तदभाववन्तश्च तेभ्यो व्यावृत्तः । तदनेन साधारणानैकान्तिकत्वमपाकरोति । सम्बध्यत इति सम्बन्धो लिङ्गम् । अनेन पक्षधर्मतां दर्शयन्नसिद्धतां निवारयति । तद्विषया = तन्निबन्धना , षिञ् बन्धने (धा. पा ५।२) इत्यस्माद्विषयपदव्युत्पत्तेः । सामान्यावधारणेति प्रत्यक्षविषयाद्व्यवच्छिनत्ति । सम्बन्धसंवेदनाधीनजन्मानुमानं विशेषेषु सम्बन्धग्रहणाभावेन सामान्यमेव सुकरसबन्धग्रहणं गोचरयतीति । उदाहरणमाह – यथेति । चो हेत्वर्थः । विन्ध्योऽगतिर्यतस्तस्मात्तस्याप्राप्तिरतो गतिनिवृत्तौ प्राप्तेर्निवृत्तिः , देशान्तरप्राप्तेर्गतिमच्चन्द्रतारकं चैत्रवदिति सिद्धम् । 
आगमस्य वृत्तेर्लक्षणमाह – आप्तेनेति । तत्त्वदर्शनकारुण्यकरणपाटवाभिसम्बन्ध आप्तिः , तया (सह) वर्तत इत्याप्तः । तेन दृष्टाऽनुमितो वार्थः । श्रुतस्य पृथगनुपादानं तस्य दृष्टानुमितमूलत्वेन ताभ्यामेव चरितार्थत्वात् । आप्तचित्तवर्तिज्ञानसदृशस्य ज्ञानस्य श्रोतृचित्ते समुत्पादः स्वबोधसंक्रान्तिस्तस्यै , अर्थ उपदिश्यते = श्रोतृहिताहितप्राप्तिपरिहारोपायतया प्रज्ञाप्यते । शेषं सुगमम् । यस्यागमस्याश्रद्धेयार्थो वक्ता , यथा ‘यान्येव दश दाडिमानि तानि षडपूपा भविष्यन्ति’ इति । न दृष्टानुमिर्तार्थः , यथा ‘चैत्यं वन्देत स्वर्गकामः’ इति स आगमः प्लवते । 
नन्वेवं मन्वादीनामप्यागमः प्लवेत । न हि तेऽपि दृष्टानुमितार्थाः । यथाहुः – 

यः कश्चित्कस्यचिद्धर्मो मनुना परिकीर्तितः । 
स सर्वोऽभिहितो वेदे सर्वज्ञानमयो हि सः ।। 
इति । 

अत आह – मूलवक्तरि त्विति । मूलवक्ता हि तत्रेश्वरो दृष्टानुमितार्थ इत्यर्थः । (नन्वेवं मन्वादीनामप्यागमः प्लवेत । न हि तेऽपि दृष्टानुमितार्थाः । इत्यत आह – मूलवक्तरि त्विति । मूलवक्ता हि तत्रेश्वरो दृष्टानुमितार्थ इत्यर्थः । यथाहुः – यः कश्चित्कस्यचिद्धर्मो मनुना परिकीर्तितः ।स सर्वोऽभिहितो वेदे सर्वज्ञानमयो हि सः।) ॥७॥