पातञ्जलयोगसूत्रम् तत्त्ववैशारदीविभूषितव्यासभाष्योपेतम् (१/६)


(तत्र) प्रमाणविपर्ययविकल्पनिद्रास्मृतयः ॥६॥ 

तत्त्ववैशारदी 

 ताः स्वसंज्ञाभिरुद्दिशति – प्रमाणविपर्ययविकल्पनिद्रास्मृतयः ।
निर्देशे यथावचनं विग्रहः । चार्थे द्वन्द्वः समास इतरेतरयोगे ।
यथा ‘अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या’ (यो.सू २।५) – इत्युक्तेपि न दिङ्मोहालातचक्रादिविभ्रमा व्युदस्यन्ते ; एवमिहापि प्रमाणाद्यभिधानेऽपि वृत्यन्तरसद्भावशङ्का न व्युदस्येत – इति ।
तन्निरासाय वक्तव्यं – पञ्चतय्य इति ।
एतावत्य एव वृत्तयो , नापराः सन्ति – इति दर्शितं भवति ॥६॥

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.