पातञ्जलयोगसूत्रम् तत्त्ववैशारदीविभूषितव्यासभाष्योपेतम् (१/४)

कथं तर्हि , दर्शितविषयत्वात्–

वृत्तिसारूप्यमितरत्र ॥४॥

 

व्यासभाष्यम्
व्युत्थाने याश्चित्तवृत्तयस्तदविशिष्टवृत्तिः पुरुषः । तथा च सूत्रम् – “एकमेव दर्शनं ख्यातिरेव दर्शनम्” इति । चित्तमयस्कान्तमणिकल्पं सन्निधिमात्रोपकारि दृश्यत्वेनं स्वं भवति पुरुषस्य स्वामिनः । तस्माच्चित्तवृत्तिबोधे पुरुषस्यानादिः संबन्धो हेतुः ॥४॥ 
 
तत्त्ववैशारदी
सूत्रान्तरमवतारयितुं पृच्छति – कथं तर्हीति । यदि तथा (थापि) भवन्ती न तथा, केन तर्हि प्रकारेण प्रकाशत इत्यर्थः ।
हेतुपदमध्याहृत्य सूत्रं पठति – दर्शितविषयत्वाद्वृत्तिसारूप्यमितरत्रइतरत्र व्युत्थाने याश्चित्तवृत्तयः शान्तघोरमूढास्ता एवाविशिष्टा अभिन्ना वृत्तयो यस्य पुरुषस्य, स तथोक्तः । सारूप्यमित्यत्र ‘’ शब्द एकपर्यायः ।
एतदुक्तं भवति – जपाकुसुमस्फटिकयोरिव बुद्धिपुरुषयोः सन्निधानादभेदग्रहे बुद्धिवृत्तिः पुरुषे समारोप्य “शान्तोऽस्मि, दुखितोऽस्मि, मूढोऽस्मी”- त्यध्यवस्यति ; यथा मलिने दर्पणतले प्रतिबिम्बितं मुखं मलिनमारोप्य शोचत्यात्मानं मलिनोऽस्मीति । यद्यपि पुरुषसमारोपोऽपि शब्दादिविज्ञानवद्बुद्धिवृत्तिर्यद्यपि च प्राकृतत्वेनाचिद्रूपतयानुभाव्यस्तथापि बुद्धेः पुरुषत्वमापादयन्पुरुषवृत्तिरिवानुभव इवावभासते । तथा चायमविपर्ययोऽप्यात्मा विपर्ययवानिवाभोक्तापि भोक्तेव विवेकख्यातिरहितोऽपि तत्सहित इव विवेकख्यात्या प्रकाशते । एतच्च ‘‘चितेरप्रतिसंक्रमायास्तदाकारापत्तौ स्वबुद्धिसंवेदनम्’’ यो.सू.४।२२, इत्यत्र, ‘‘सत्त्वपुरुषयोरत्यन्तासंकीर्णयोः प्रत्ययाविशेषो भोगः यो.सू.३।३५ इत्यत्र चोपपादयिष्यते ।
एतच्च मतान्तरेपि सिद्धमित्याह – तथा चेति । पञ्चशिखाचार्यस्य सूत्रम् – एकमेव दर्शनं ख्यातिरेव दर्शनम् इति ।
ननु कथमेकं दर्शनं यावता बुद्धेः शब्दादिविषया विवेकविषया च वृत्तिः प्राकृततया जडत्वेनानुभाव्या दर्शनं ततोऽन्यत्पुरुषस्य चैतन्यमनुभवो दर्शनमिति ।
अत आह – ख्यातिरेव दर्शनमिति । उदयव्ययधर्मिणीं वृत्तिं ख्यातिं लौकिकीमभिप्रेत्य एतदुक्तम् – एकमेवेति । चैतन्यं तु पुरुषस्य स्वभावो न ख्यातेः । तत्तु न लोकप्रत्यक्षगोचरः, अपि त्वागमानुमानगोचर इत्यर्थः ।
तदनेन व्युत्थानावस्थायां मूलकारणमविद्यां दर्शयता तद्धेतुकः संयोगो भोगहेतुः स्वस्वामिभावोऽपि सूचित इति ।
तमुपपादयन्नाह – चित्तं स्वं भवति पुरुषस्य स्वामिन इति सम्बन्धः ।
ननु चित्तजनितमुपकारं भजमानो हि चेतनश्चित्तस्येशिता । न चास्य तज्जनितोपकारसम्बन्धसम्भवः, तत्संयोगतदनुपकार्यत्वात् । तत्संयोगतदुपकारभागित्वे च परिणाम(मित्व)प्रसङ्गादिति ।
अत आह – अयस्कान्तमणिकल्पं सन्निधिमात्रोपकारि दृश्यत्वेनेति । न पुरुषसंयुक्तं चित्तम्, अपि तु तत्सन्निहितम् । सन्निधिश्च पुरुषस्य न देशतः कालतो वा तदसंयोगात्, किन्तु योग्यतालक्षणः । अस्ति च पुरुषस्य भोक्तृशक्तिश्चित्तस्य भोग(ग्य)शक्तिः । तदुक्तं – दृश्यत्वेनेति । शब्दाद्याकारपरिणतस्य भोग्यत्वेनेत्यर्थः । भोगश्च यद्यपि शब्दाद्याकारा वृत्तिश्चित्तस्य धर्मस्तथापि चित्तचैतन्ययोरभेदसमारोपाद्वृत्तिसारूप्यात्पुरुषस्येत्युक्तम् । तस्माच्चित्तेनासंयोगेऽपि तज्जनितोपकारभागिता पुरुषस्याऽपरिणामिता चेति सिद्धम् ।
ननु स्वस्वामिसम्बन्धो भोगहेतुरविद्यानिमित्तः । अविद्या तु किंनिमित्ता ? न खल्वनिमित्तं कर्यमुत्पद्यते । यथाहुः – “स्वप्नादिवदविद्यायाः प्रवृत्तिस्तस्य किंकृता” । इति शङ्कामुपसंहारव्याजेनोद्धरति – तस्माच्चित्तवृत्तिबोधे शान्तघोरमूढाकारचित्तवृत्युपभोगे अनाद्यविद्यानिमित्तत्वादनादिः संयोगो हेतुः, अविद्यावासनयोश्च सन्तानो बीजाङ्कुरसन्तानवदनादिरिति भावः ॥४॥

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.