पातञ्जलयोगसूत्रम् तत्त्ववैशारदीविभूषितव्यासभाष्योपेतम् (१/१३)

तत्र स्थितौ यत्नोऽभ्यासः ॥१३॥ 
व्यासभाष्यम् 
चित्तस्यावृत्तिकस्य प्रशान्तवाहिता स्थितिः । तदर्थः प्रयत्नो वीर्यमुत्साहः । तत्सम्पिपादयिषया तत्साधनानुष्ठानमभ्यासः ॥१३॥ 
तत्त्ववैशारदी 
तत्राभ्यासस्य स्वरूपप्रयोजनाभ्यां लक्षणमाह 
–  तत्र स्थितौ यत्नोभ्यासः ।
तद्व्याचष्टे – चित्तस्यावृत्तिकस्य राजसतामसवृत्तिरहितस्य प्रशान्तवाहिता विमलता सात्त्विकवृत्तिवाहितैकाग्रता स्थितिः । तदर्थ इति स्थिताविति निमित्तसप्तमी व्याख्याता । यथा – ‘चर्मणि द्वीपिनं हन्ति’ इति । प्रयत्नमेव पर्यायाभ्यां विशदयति – वीर्यमुत्साह इति । तस्येच्छायोनितामाह – तत्सम्पिपादयिषया । तदिति स्थितिं परामृशति । प्रयत्नस्य विषयमाह – तत्साधनेति । स्थितिसाधनान्यन्तरङ्गबहिरङ्गाणि यमनियमादीनि । साधनगोचरः कर्तृव्यापारो न फलगोचर इति ॥१३॥

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.