पातञ्जलयोगसूत्रम् तत्त्ववैशारदीविभूषितव्यासभाष्योपेतम् (१/१६)

तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यम् ॥१६॥ 

व्यासभाष्यम् 
दृष्टानुश्रविकविषयदोषदर्शी विरक्तः पुरुषदर्शनाभ्यासात्तच्छुद्धिप्रविवेकाप्यायितबुद्धिर्गुणेभ्यो व्यक्ताव्यक्तधर्मकेभ्यो विरक्त इति । तद्द्वयं वैराग्यम् । तत्र यदुत्तरं तज्ज्ञानप्रसादमात्रम् , यस्योदये सति योगी प्रत्युदितख्यातिरेवं मन्यते – प्राप्तं प्रापणीयम् , क्षीणाः क्षेतव्याः क्लेशाः , छिन्नः श्लिष्टपर्वा भवसङ्क्रमः , यस्याऽविच्छेदाज्जनित्वा म्रियते मृत्वा च जायत इति । ज्ञानस्यैव परा काष्ठा वैराग्यम् । एतेस्यैव हि नान्तरीयकं कैवल्यमिति ॥१६॥ 
तत्त्ववैशारदी 
अपरं वैराग्यमुक्त्वा परमाह – तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यम् । अपरवैराग्यस्य परं वैराग्यं प्रति कारणत्वम् । तत्र च द्वारमादर्शयति – दृष्टानुश्रविकविषयदोषदर्शी विरक्त इति । अनेनापरं वैराग्यं दर्शितम् । पुरुषदर्शनाभ्यासादागमानुमानाचार्योपदेशसमधिगतस्य पुरुषस्य दर्शनम् , तस्याभ्यासः पौनः पुन्येन निषेवणम् ; तस्मात् । तस्य दर्शनस्य शुद्धी = रजस्तमःपरिहाण्या सत्त्वैकतानता , तया यो गुणपुरुषयोः प्रकर्षेण विवेकः – पुरुषः शुद्धोःऽनन्तस्तद्विपरीता गुणा इति , तेनाऽऽप्यायिता बुद्धिर्यस्य योगिनः स तथोक्तः । तदनेन धर्ममेघाख्यः समाधिरुक्तः । स तथाभूतो योगी गुणेभ्यो व्यक्ताव्यक्तधर्मकेभ्यः सर्वथा विरक्तः सत्त्वपुरुषान्यताख्यातावपि गुणात्मिकायां यावद्विरक्त इति ।
तत्तस्माद्द्वयं वैराग्म् । पूर्वं हि वैराग्यं सत्त्वसमुद्रेकविधूततमसि रजःकणकलङ्कसम्पृक्ते चित्तसत्त्वे । तच्च तौष्ठिकानामपि समानम् । ते हि तेनैव प्रकृतिलया बभूवुः । (य०/त०)थोक्तम् – वैराग्यात्प्रकृतिलय इति ।
तत्र तयोर्द्वयोर्मध्ये यदुत्तरं तज्ज्ञानप्रसादमात्रम् । मात्रग्रहणेन निर्विषयतां सूचयति । तदेव हि तादृशं चित्तसत्त्वं रजोलेशमलेनाप्यपरामृष्टमस्याऽऽश्रयोऽत एव ज्ञानप्रसाद इत्युच्यते । चित्तसत्त्वं हि प्रसादस्वभावमपि रजस्तमःसम्पर्कान्मलिनतामनुभवति । वैराग्याभ्यासविमलवारिधाराधौतसमस्तरजस्तमोमलं त्वतिप्रसन्नं ज्ञानप्रसादमात्रपरिशेषं भवति । तस्य गुणानुपादेयत्वाय दर्शयतिम – यस्योदये सति योगी प्रत्युदितख्यातिः। ख्यातिविशेषे सति वर्तमानख्यातिमानित्यर्थः ।
प्रापणीयं कैवल्यं प्राप्तम् । यथा वक्ष्यति – जीवन्नेव विद्वान्मुक्तो भवति । संस्कारमात्रस्य च्छिन्नमूलस्य सिद्धत्वादिति भावः ।
कुतः प्राप्तम् ? यतः क्षीणाः क्षेतव्याः क्लेशा अविद्यादयः सवासनाः ।
नन्वस्ति धर्माधर्मसमूहो भवस्य जन्ममरणप्रबन्धस्य सङ्क्रमः प्राणिनाम् । तत्कुतः कैवल्यमिति ।
अत आह – छिन्न इति । श्लिष्टानि निःसन्धीनि पर्वाणि यस्य स तथोक्तः । धर्माधर्मसमूहस्य समूहिनः पर्वाणि तानि श्लिष्टानि । न हि जातु जन्तुर्मरणजन्मप्रबन्धेन त्यक्ष्यते । सोऽयं भवसङ्क्रमः क्लेशक्षये छिन्नः । यथा वक्ष्यति – क्लेशमूलः कर्माशयः २।१२ , सति मूले तद्विपाकः २।१३ इति ।
ननु प्रसङ्ख्यानपरिपाकं धर्ममेघं च निरोधमन्तरा किं तदस्ति यज्ज्ञानप्रसादमात्रमिति ।
अत आह – ज्ञानस्यैवेति । धर्ममेघभेद एव परं वैराग्यं नान्यत् । यथा वक्ष्यति – प्रसङ्ख्यानेऽप्यकुशीदस्य सर्वथा विवेकख्यातेर्धर्ममेघः समाधिः ४।२९ (इति) , तदा सर्वावरणमलापेतस्य ज्ञानस्याऽऽनन्त्याज्ज्ञेयमल्पम् ४।३१ इति च । तस्मादेतस्य हि नान्तरीयकमविनाभावि कैवल्यमिति ॥१६॥

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.