पातञ्जलयोगसूत्रम् तत्त्ववैशारदीविभूषितव्यासभाष्योपेतम् (१/१८)

अथासम्प्रज्ञातसमाधिः किमुपायः किंस्वभावो वेति – 
विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः ॥१८॥ 

व्यासभाष्यम् 
सर्ववृत्तिप्रत्यस्तमये संस्कारशेषो निरोधश्चित्तस्य समाधिरसम्प्रज्ञातः । तस्य परं वैराग्यमुपायः । सालम्बनो ह्यभ्यासस्तत्साधनाय न कल्पत इति विरामप्रत्ययो निर्वस्तुक आलम्बनीक्रियते । स चार्थशून्यः । तदभ्यासपूर्वं(र्वकं हि) चित्तं निरालम्बनमभावप्राप्तमिव भवतीत्येष निर्बीजः समाधिरसम्प्रज्ञातः ।। १८ ।। 
 
तत्त्ववैशारदी 
क्रमप्राप्तमसम्प्रज्ञातमवतारयितुं पृच्छति – अथेति । विरामप्रत्यायाभ्यासपूर्वः संस्कारशेषोऽन्यः । पूर्वपदेनोपायकथनमुत्तराभ्यां च स्वरूपकथनम् । मध्यमं पदं विवृणोति – सर्ववृत्तीति । प्रथमं पदं व्याचष्टे – तस्य परमिति । विरामो वृत्तीनामभावः , तस्य प्रत्ययः = कारणम् , तस्याभ्यासः = तदनुष्ठानं पौनःपुन्यम् , तदेव पूर्वं यस्य स तथोक्तः ।
अथापरं वैराग्यं निरोधकारणं कस्मान्न भवतीति ।
अत आह – सालम्बानो हीति । कार्यसरूपं कारणं युज्यते , न विरूपम् । विरूपं चापरं वैराग्यं सालम्बनं निरालम्बनसमाधिना कार्येण । तस्मान्निरालम्बनादेव ज्ञानप्रसादमात्रात्तस्योत्पत्तिर्युक्ता । धर्ममेघसमाधिरेव हि नितान्तविगलितरजस्तमोमलाद् बुद्धिसत्त्वादुपजातः तत्तद्विषयातिक्रमेण प्रवर्तमानोऽनन्तो विषयावद्यदर्शी समस्तविषयपरित्यागाच्च स्वरूपप्रतिष्ठः सन्निरालम्बनः संस्कारमात्रशेषस्य निरालम्बनस्य समाधेः कारणामुपपद्यते सारूप्यादिति । आलम्बनीकरणमाश्रयणम् । अभावप्राप्तमिव वृत्तिरूपकार्याकरणान्निर्बीजो = निरालम्बनः । अथवा बीजम् क्लेशकर्माशयाः , ते निष्क्रान्ता यस्मात्स तथा ॥१८॥

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.