पातञ्जलयोगसूत्रम् तत्त्ववैशारदीविभूषितव्यासभाष्योपेतम् (१/२१)

ते खलु नव योगिनो (भवन्ति) मृदुमध्याधिमात्रोपाया भवन्ति । तद् यथा – मृदूपायः, मध्योपायः, अधिमात्रोपाय इति । तत्र मृदूपायोऽपि त्रिविधो मृदुसंवेगः, मध्यसंवेगः, तीव्रसंवेग इति । तथा मध्योपायस्तथाऽधिमात्रोपाय इति । तत्राधिमात्रोपायानाम् – 
तीव्रसंवेगानामासन्नः ॥२१॥ 

व्यासभाष्यम् 
समाधिलाभः समाधिफलं च भवतीति ॥२१॥ 

तत्त्ववैशारदी 
ननु श्रद्धाऽऽदयश्चेद् योगोपायास्तर्हि सर्वेषामविशेषेण समाधितत्फले स्याताम् । दृश्यते तु कस्यचित्सिद्धिः, कस्यचिदसिद्धिः, कस्यचिच्चरेण सिद्धिः, कस्य चिच्चिरतरेण सिद्धिः, कस्यचित् क्षिप्रमिति ।
अत आह – ते खलु नवयोगिन इति । उपायाः श्रद्धाऽऽदयो मृदुमध्याधिमात्राः प्राग्भवीयसंस्कारादृष्टवशाद् येषां ते तथोक्ताः । संवेगः वैराग्यम् । तस्यापि मृदुमध्यतीव्रता प्राग्भवीयवासनाऽदृष्टवशादेवेति । तेषु यादृशां क्षेपीयसी सिद्धिस्तान् दर्शयति सूत्रेण – तीव्रसंवेगानामासन्न इति सूत्रम् । शेषं भाष्यम् । समाधेः सम्प्रज्ञातस्य फलमसम्प्रज्ञातस्तस्यापि कैवल्यम् ॥२१॥

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.