उत्तरगीता गौडपादीयदीपिकासहिता (५)

एवमुक्तप्रकारेण योगी भूत्वा ब्रह्मज्ञाननिष्ठ एव स्यादित्याह — स्थिरबुद्धिरसम्मूढो ब्रह्मविद्ब्रह्मणि स्थितः । बहिर्व्योमस्थितं नित्यं नासाग्रे च व्यवस्थितम् ॥ निष्कलं तं विजानीयाच्छ्वासो यत्र लयं गतः ॥११॥ ब्रह्मविदुक्तप्रकारेण ब्रह्मज्ञानी सन् स्थिरबुद्धिः निश्चयज्ञानी भूत्वा असम्मूढः अज्ञानरहितः सन् ब्रह्मणि स्थितः ब्रह्मनिष्ठ एव नित्यं यत्र श्वासः श्वासवायुः लयं गतः नाशं प्राप्तः तत्र नासाग्रे व्यवस्थितं बहिर्व्योमस्थितं बहिराकाशस्थितं च निष्कलं कालातीतं  ब्रह्म जानीयात् ॥११॥ ब्रह्मज्ञाननिष्ठस्य मनोनैश्चल्यार्थं धारणाविशेषमाह — पुटद्वयविनिर्मुक्तो वायुर्यत्र विलीयते । तत्र संस्थं मनः कृत्वा तं ध्यायेत्पार्थ ईश्वरम् ॥१२॥ हे पार्थ पुटद्वयविनिर्मुक्तः नासारन्ध्रान्निर्गतो वायुः यत्र विलीयते लयं गच्छति तस्मिन् मार्गे सम्यक् स्थितं मनः कृत्वा तमीश्वरं ध्यायेत् वक्ष्यमाणप्रकारेण ध्यायेत् ॥१२॥ तमेव प्रकारमाह — निष्कलं तं विजानीयात् षडूर्मिरहितं शिवम् ॥१३॥ निष्कलं निष्कृष्टाहङ्कारं चैतन्यात्मकमत एव षडूर्मिरहितं क्षुत्पिपासादिहीनं शिवं मङ्गलस्वरूपमिति विजानीयात् ध्यायेदित्यर्थः ॥१३॥ किञ्च — प्रभाशून्यं मनःशून्यं बुद्धिशून्यं निरामयम् ॥ प्रभाशून्यं वृत्त्यात्मकप्रकाशरहितम् । तत्र हेतुः मनःशून्यं मनोरहितमत एव बुद्धिशून्यमासक्तिरहितं निरामयं निर्व्याजमत एव निराभासं भ्रमरहितमत एव सर्वशून्यं स्वव्यतिरिक्तवस्तुमात्रस्य मिथ्यात्वेन आनन्दैकरसं यद्ब्रह्म तद्ध्यानं समाधिः ॥ तस्मिन् स्थितस्य किं लक्षणमित्याह — सर्वशून्यं निराभासं समाधिस्थस्य लक्षणम् । त्रिशून्यं यो विजानीयात्स तु मुच्येत बन्धनात् ॥१४॥ त्रिशून्यं यो विजानीयात् पूर्वोक्तप्रभादिशून्यं यो विजानीयात् बुध्येत् । अनेन जाग्रदाद्यवस्थात्रयशून्यत्वं दर्शितम् । प्रभामनोबुद्धिशब्दैः क्रमेण तासामभिधानात् तादृशं ब्रह्म यो विजानीयात् स समाधिस्थः बन्धनात् संसारबन्धनान्मुच्यते मुक्तो भवति ॥१४॥

उत्तरगीता गौडपादीयदीपिकासहिता (३)

मुक्तौ जीवपरयोरैक्यं प्रतिपादयितुमध्यारोपापवादाभ्यां निष्प्रपञ्चं ब्रह्म प्रपञ्च्यते (जीवपरयोरैक्यं प्रतिपादयते . इति पाठान्तरम्) —   काकीमुखककारान्त उकारश्चेतानाकृतिः । अकारस्य च लुप्तस्य कोऽर्थः सम्(प्रति/प)पद्यते ॥७॥   कं अकं काके सुखदुःखे ते अस्य स्त इति काकी जीव अविद्याप्रतिबिम्बः ।  तस्य मुखं मुखस्थानीयं बिम्बभूतं यद्ब्रह्म तत्प्रतिपादकं यत्ककारान्तं मुखमित्येतत्काकाक्षिन्यायेनात्रापि सम्बद्ध्यते । तथा च शब्दश्लेषः मुखभूतककारस्य काकीत्यत्र प्राथमिकककारस्य अन्तः अन्तिमं यदक्षरमकारात्मकं पञ्चीकृतपञ्चमहाभूतानि तत्कार्याणि विराडित्युच्यते । एतत्स्थूलशरीरमात्मनः इन्द्रियैरर्थोपलब्धिर्जागरितं तदुभयाभिमान्यात्मा विश्व एतत्त्रयमकारस्यार्थः । उकारश्चेतनाकृतिः काकीमुखेत्यत्र मकारात्परो य उकार अपञ्चीकृतपञ्चमहाभूतानि तत्कार्याणि सप्तदशकं लिङ्गं हिरण्यगर्भ इत्युच्यते । एतत्सूक्षमशरीरमात्मनः करणेषूपसंहृतेषु जागरितसंस्कारजप्रत्ययः स्वविषयस्वप्नः तदुभयाभिमान्यात्मा तैजसः । एतत्त्रयमुकारस्यार्थः । चेतनाकृतिः चेतनस्य हिरण्यगर्भात्मकतैजसस्य आकृतिः वाचकः । मकारस्य काकीमुखेत्यत्र उकारात्पूर्वमभिहितो यो मकार इमं शरीरद्वयकारणमात्माज्ञानं साभासमव्याकृतमित्युच्यते । तच्च न सत् नासत् नापि सदसत् न भिन्नं नाभिन्नं नापि भिन्नाभिन्नं कुतश्चिन्न निरवयवं न सावयवं नोभयं किन्तु केवलब्रह्मात्मैकत्वज्ञानापनोद्यं सर्वप्रकारकज्ञानोपसंहारो बुद्धेः कारणं सुषुप्तिः तदुभयाभिमान्यात्मा प्राज्ञः । एतत्त्रयं मकारस्यार्थः । लुप्तस्य अकारस्य उकारे उकारो मकारे मकारः ओङ्कारे एवं लुप्तस्य कोऽर्थः ककारात् परो य अकारः तस्य योऽर्थः लक्ष्यस्वरूपं तत्संप्रतिपद्यते तदैक्यं प्राप्नोतीत्यर्थः । अयमात्मा ब्रह्म , स यश्चायं पुरुषे यश्चासावादित्ये स एकः , तत्त्वमसि , अहं ब्रह्मास्मि इत्यादिश्रुतिभ्य इति भावः । यद्वा कं अकं काके सुखदुःखे ते अस्य स्त इति काकी जीवः । तत्प्रतिपादकशब्दस्य मुखे अग्रे यः ककारः तस्यान्तो य अकारः ब्रह्म चेतनाकृतिः जीवाकार इत्यर्थः ।   ब्रह्मैव स्वाविद्यया संसरतीति न्यायादकारस्य जीवत्वाकारस्य लुप्तस्य अपगतस्य कोऽर्थः अखण्डाद्वितीयसच्चिदानन्दरूपोऽर्थः तं काकीमुखेत्याद्युक्तप्रकारेणैक्यानुसन्धानात् सम्प्रतिपद्यते प्राप्नोतीत्यर्थः । (ई / इ)कारश्चेतनाकृतिः इति पाठे ( इ / ई )कारः मूलप्रकृतिः तस्य ब्रह्मणश्चेतयमाना आकृतिः शक्तिः ( / आ)कारस्य लुप्तस्य परिणाममानाविद्यालोपवतः ब्रह्मणः कोऽर्थः ककारात्परो योऽकारः तस्य योऽर्थः लक्ष्यस्य स्वरूपं तत्संप्रतिपद्यते तदैक्यं प्राप्नोतीत्यर्थः । एवमुपासक इति शेषः ।  तथा च श्रुतिः – आप्लवस्व प्रप्लवस्व आण्डीभव ज मा मुहुः । सुखादिं दुःखनिधनां प्रतिमुञ्चस्व स्वां पुरम् ॥ अस्यार्थः —  हे जननमरणाद्युक्तजीवः त्वमाप्लवस्व जीवन्मुक्तो भव प्रप्लवस्व साक्षान्मुक्तो भव मुहुः आण्डी ब्रह्माण्डमध्यवर्ती संसारी मा भव मा भूः । संसारी चेत्किमपराद्धमित्याशङ्याह – सुखादिं वैषयिकसुखहेतुं दुःखनिधनां दुःखमेव निधने अन्ते यस्यास्तां स्वां पुरं स्वकीयस्थूलसूक्ष्मदेहद्वयं प्रतिमुञ्चस्व त्यजस्व ॥७॥

उत्तरगीता गौडपादीयदीपिकासहिता (२)

एवमर्जुनेन पृष्टो भगवान् प्रश्नार्थमभिनन्दन्नुत्तरमाह — श्रीभगवानुवाच — साधु पृष्टं महाबाहो बुद्धिमानसि पाण्डव । यन्मां पृच्छसि तत्त्वार्थमशेषं प्रवदाम्यहम् ॥३॥   हे महाबाहो इति सम्बोधयन् सर्वशत्रुनिबर्हणसामर्थ्यं द्योतयति । त्वं मां प्रति यत् आत्मतत्त्वार्थं पृच्छसि दशेषं यथा भवति तथा तुभ्यमहं प्रवदामि ॥३॥ तदेवमात्मतत्त्वं सोपायमाह — आत्ममन्त्रस्य हंसस्य परस्परसमन्वयात् । योगेन गतकामानां भावना ब्रह्म चक्षते  ॥४॥ आत्मनि तात्पर्येण पर्यवसन्नस्य प्रणवात्मकस्य मन्त्रस्य तात्पर्यविषयहंसस्य हन्ति स्वतत्त्वज्ञानेनाज्ञानसंसारमिति हंसः ,  तस्य परमात्मनः परस्परसमन्वयादन्योन्यप्रतिपाद्यप्रतिपादकभावसंसर्गादनेन सर्ववेदान्ततात्पर्यगोचरत्वं तत्तु समन्वयात् (व्या. सू. १।१।४ ) इति समन्वयाधिकरणोक्तं दर्शितम्  । योगेन आत्मत्त्वविचाराख्येन गतकामानां नष्टारिषड्वर्गाणाम् । अनेन ज्ञानप्रतिबन्धककल्मषनिवृत्तिर्दर्शिता । तेषां ये भावना तत्त्वमसीत्यादिवाक्यजन्या चरमवृत्तिः  तन्निवृत्तिर्वा (तन्निवृत्याऽविद्यानिवृत्तिर्वा . इति क्वचित्पुस्तके नास्ति) निवृत्त्यधिष्ठानं वा ब्रह्मेत्याचक्षते प्राहुः तत्त्वज्ञा इति शेषः ॥४॥ तदेव तत्त्वज्ञानं तन्नि(वर्त्या / वृत्या)ऽविद्यानिवृत्तिञ्चाह — शरीरिणामजस्यान्तं हंसत्वं पारदर्शनम् । हंसो हंसाक्षरञ्चैव कूटस्थं यत्तदक्षरम्  ॥५॥ तद्विद्वानक्षरं प्राप्य जह्यान्मरणजन्मनी ॥६॥ अजस्य जीवस्य अन्तमवधिभूतं हंसत्वं परब्रह्मरूपत्वं शरीरिणां जीवानां पारदर्शनं परमं ज्ञानं हंसः ब्रह्म हंसाक्षरञ्च प्रणवञ्च एतत्कूटस्थं यत् एतदुभयसाक्षिभूतं यत् तदक्षरमित्युच्यते । अनेन त्रिविधपरिच्छेदशून्यत्वं दर्शितम् । तत् स्वरूपं विद्वान् विवेकी सन् तदक्षरं वस्तु प्राप्य मरणजन्मनी जन्ममरणप्रवाहरूपं संसारं जह्यात् त्यजेदिति यावत् (सा च मुक्तिः . इति क्वचिदधिकं पाठम्) ॥५॥६॥