सकलजननीस्तोत्रम्

  अजानन्तो यान्ति क्षयमवशमन्योन्यकलहैः

अमी मायाग्रन्थौ तव परिलुठन्तः समयिनः ।

जगन्मातर्जन्मज्वरभयतमःकौमुदि वयं

नमस्ते कुर्वाणाश्शरणमुपयामो भगवतीम् ॥१॥

वचस्तर्कागम्यस्वरसपरमानन्दविभव-

प्रबोधाकाराय द्युतितुलित[1]नीलोत्पलरुचे ।

शिवाद्याराध्याय स्तनभरविनम्राय सततं[2]

नमस्तस्मै[3] कस्मैचन भवतु मुग्धाय महसे ॥२॥

अनाद्यन्ताभेदप्रणयरसिकापि[4] प्रणयिनी

शिवस्यासीर्यत्त्वं[5] परिणयविधौ देवि गृहिणी ।

सवित्री भूतानामपि यदुदभूश्शैलतनया

तदेतत्संसारप्रणयनमहानाटकमु[6]खम् ॥३॥

ब्रुवन्त्येके[7] तत्त्वं भगवति सदन्ये विदुरसत्

परे मातः प्राहुस्तव सदसदन्ये सुकवयः[8] ।

परे नैत[9]त्सर्वं समभिदधते देवि सुधियः

तदेतत्त्वन्मायाविलसितमशेषं ननु शिवे ॥४॥

लुठद्गुञ्जाहारस्तनभरनमन्मध्यलतिकाम्

उदञ्चद्घर्माम्भःकणगुणितवक्त्राम्बुजरुचम्[10] ।

शिवं पार्थत्राणप्रवणमृगयाकारगुणितं[11]

शिवामन्वग्यान्तीं शरणमहमन्वेमि शबरीम् ॥५॥

मिथःकेशाकेशिप्रथननिधनास्तर्कघटना

बहुश्रद्धाभक्तिप्रणति[12]विषयाश्शास्त्र[13]विधयः ।

प्रसीद प्रत्यक्षीभव गिरिसुते देहि शरणं[14]

निरालम्बं[15] चेतः परिलुठति पारिप्लवमिदम् ॥६॥

शुनां वा वह्नेर्वा खगपरिषदो वा यदशनं

तदा केन क्वेति क्वचिदपि न कश्चित्कलयति ।

अमुष्मिन्विश्वासं विजहिहि ममाह्नाय वपुषि

प्रपद्येथाश्चेतः सकलजननीमेव शरणम् ॥७॥

तटि(डि)त्कोटिज्योतिर्द्युतिदलितषड्ग्रन्थिगहनं

प्रविष्टं स्वाधारं(रे) पुनरपि सुधावृष्टिवपुषा ।

किमप्यष्टाविंशत्किरणसकलीभूतमनिशं

भजे धाम श्यामं कुचभरनतं बर्बरकचम् ॥८॥

चतुष्पत्रान्तःषड्दलपुटभगान्तस्त्रिवलय-

स्फुरविद्युद्वह्निद्युमणिनियुताभद्युतिल(यु)ते ।

षडश्रं भित्त्वादौ दशदलमथ द्वादशदलं

कलाश्रं च द्व्यश्रं गतवति नमस्ते गिरिसुते ॥९॥

कुलं केचित् प्राहुर्वपुरकुलमन्ये तव बुधाः

परे तत्सम्भेदं समभिदधते कौलमपरे ।

चतुर्णामप्ये[16]षामुपरि किमपि प्राहुरपरे

महामाये तत्त्वं तव कथममी निश्चिनुमहे ॥१०॥

षडध्वारण्यानीं प्रलयरवि[17]कोटिप्रतिरुचा

रुचा भस्मीकृत्य स्वपदकमलप्रह्वशिरसा(स)म् ।

वितन्वानश्शैवं किमपि वपुरिन्दीवर[18]रुचिः

कुचाभ्यामानम्र[19]स्तव पुरुषकारो विजयते ॥११॥

प्रकाशानन्दाभ्यामविदितचरीं(री) मध्यपदवीं

प्रविश्यैतद्द्वन्दं रविशशिसमाख्यं कवलयन् ।

प्रपद्योर्ध्वं नादं लयदहनभस्मीकृतकुलः

प्रसादात् ते जन्तुश्शिवमकुलमम्ब प्रविशति(ते) ॥१२॥

मनुष्यास्तिर्यञ्चो मरुत इति लोकत्रयमिदं

भवाम्भोधौ मग्नं त्रिगुणलहरीकोटिलुठितम् ।

कटाक्षश्चेद्यत्र क्वचन तव मातः करुणया

शरीरी सद्योऽयं व्रजति परमानन्दतनुताम् ॥१३॥

प्रियङ्गुश्यामाङ्गीमरुणतरवासकिसलयां

समुन्मिलन्मुक्ताफलवहलनेपथ्यसुभगाम् ।

स्तनद्वन्द्वस्फारस्तबकनमितां कल्पलतिकां

सकृद् ध्यायन्त्यस्त्वां दधति शिवचिन्तामणिपदम् ॥१४॥

षडाधारावर्तैरपरिमितमन्त्रोर्मिपटलैः

लसन्मु[20]द्राफेनैर्बहुविधचल[21]द्दैवतझषैः।

क्रमस्रोतोभिस्त्वं वहसि परनादामृतनदी(दीं)

भवानि प्रत्यग्रा शिवचिद[22]मृताब्धिप्रणयिनी ॥१५॥

महिपाथोवह्निश्वशनवियदात्मेन्दुरविभिः

वपुर्भिर्ग्रस्ता(तां)शैरपि तव कियानम्ब महिमा ।

अमून्यालोल्य(क्य)न्ते भगवति न कुत्राप्यणुतमाम्(राम्)

अवस्थां प्राप्तानि त्वयि तु परमव्योमवपुषि ॥१६॥

कलामाज्ञां प्रज्ञां[23] समयमनुभूतिं समरसं

गुरुं पारम्पर्यं विनयमुपदेशं शिवपद(र)म् ।

प्रमाणं निर्वाणं प्रकृतिमभि(ति)भूतिं परगुहां

विधिं विद्यामाहुस्सकलजननीमेव मुनयः॥१७॥

प्रलीने शब्दौघे तदनु विरते बिन्दुविभवे

ततस्तत्त्वे चाष्टध्वनिभिरनपायिन्यधिगते[24] ।

श्रिते[25] शाक्ते पर्वण्यनु(पि क)कलितचिन्मात्रगहनां

स्वसंवित्तिं[26] योगी रस(च)यति शिवाख्यां भगवतीम्[27] ॥१८॥

परानन्दाकारां निरवधिशिवैश्वर्यवपुषं[28]

निराघात[29]ज्ञानप्रकृतिमप(नव)रिच्छिन्नकरुणाम् ।

सवित्रीं लोकानां निरतिशयधामा[30]स्पदपदां

भवो वा मोक्षो वा भवतु भवतीमेव भजताम् ॥१९॥

जगत्काये कृत्वा तदपि हृदये तच्च पुरुषे

पुमांसं वि(बि)न्दुस्थं तदपि वियदाख्ये च गहने ।

तदेतज्ज्ञानाख्ये तदपि परमानन्दगहने[31]

महाव्योमाकारे(रः) त्वदनुभवशीलो विजयते ॥२०॥

विधे विद्ये वेद्ये विविधसमये[32] वेदगुलिके

विचित्रे विश्वाद्ये विनयसुलभे वेदजननि ।

शिवज्ञे शूलस्थे शिवपदवदान्ये शिवनिधे

शिवे मातः मह्यं त्वयि वितर भक्तिं निरुपमाम् ॥२१॥

विधेर्मुण्डं हृत्वा यदकुरुत पात्रं करतले

हरिं शूलप्रोतं यदगमयदंसाभरणताम् ।

अलञ्चक्रे कण्ठं यदपि गरलेनाम्ब गिरिशः

शिवस्थायाश्शक्तेस्तदिदमखिलं ते विलसितम् ॥२२॥

विरिञ्च्याख्या मातः सृजसि हरिसञ्ज्ञा त्वमवसि

त्रिलोकीं रुद्राख्या हरसि वि(नि)दधासीश्वरदशाम् ।

भवन्ती नादाख्या विहरसि च पाशौघदलनी(नात्)

त्वमेवैकाऽनेका[33] भवसि कृतिभेदैर्गिरिसुते ॥२३॥

मुनीनां चेतोभिः प्रमृ(मु)दितकषायैरपि मनाग्

असक्यं संस्प्रष्टुं चकितचकितैरम्ब सततम् ।

श्रुतीनां मूर्धानः प्रकृतिकठिनाः कोमलतरे(ले)

कथं ते(वा) विन्दन्ते पदकिसलये पार्वति पदम्[34] ॥२४॥

तटिद्वल्लीं नित्याममृतसरितं पाररहितां

मलोत्तीर्णां ज्योत्स्नां प्रकृतिमगुणग्रन्थिगहनाम् ।

गिरां दूरां विद्यामविनितकुचां विश्वजननीम्

अपर्यन्तां लक्ष्मीमभिदधति सन्तो भगवतीम् ॥२५॥

शरीरं क्षित्यम्भःप्रकृ(भृ)तिरचितं केवलमचित्

सुखं दुःखं चायं कलयति पुमां(पर)श्चेतन इति ।

स्फुटं जानानोऽपि प्रभवति न देही रच(ह)यितुं

शरीराहङ्कारं तव समय[35]बाह्यो गिरिसुते ॥२६॥

पिता माता भ्राता सुहृदनुचरस्सद्मगृहिणी

वपुः क्षेत्रं मित्रं धनमपि यदा मां विजहति ।

तदा मे भिन्दाना सपदि भय(व)मोहान्धतमसं

महाज्योत्स्ने मातः भव करुणया सन्निधिकरी ॥२७॥

सुता दक्षस्यादौ किल सकलमातः त्वमुदभूः

सदो(रो)षं तं हित्वा तदनुगिरिराजस्य दुहिता[36] ।

अनाद्यन्ता शम्भोरपृथगपि शक्तिर्भगवती

विवाहाज्जायासीत्यहह [37]चरितं वेत्ति तव कः ॥२८॥

कणास्त्वद्दीप्तीनां रविशशिकृशानुप्रभृतयः

परं ब्रह्म क्षुद्राः(द्रं) तव नियतमानन्द[38]कणिकाः ।

शिवादिक्षित्यन्तं त्रिवलय[39]तनोस्सर्वमुदरे

तवास्ते भक्तस्य स्फुरसि हृदि चित्रं भगवति ॥२९॥

पुरःपश्चादन्तर्बहिरपरिमेयं परिमितं

परं स्थूलं सूक्ष्मं सकलमकलं गुह्यमगुहम् ।

दवीयो नेदीयस्सदसदिति विश्वं भगवती

सदा पश्यन्त्याख्यां वहसि भुवनक्षोभजननीम् ॥३०॥

प्रविश्य त्वन्मार्गं सहजदयया देशिकदृशा

षडध्वध्वान्तौघच्छिदुरगणनातीतकरुणाम् ।

परामाज्ञाकारां सपदि शिवयन्तीं शिवतनुं

स्वमात्मानं धन्याश्चिरमुपलभन्ते भगवतीम् ॥३१॥

मयूखाः पूष्णीव ज्वलन इव तद्दीप्तिकणिकाः

पयोधौ कल्लोलाः प्रतिहतमहिम्नीव पृषतः।

उदेत्योदेत्याम्ब त्वयि सः निजैस्सात्त्विकगुणैः

भजन्ते तत्त्वौघाः प्रशममनुकल्पं परवशाः ॥३२॥

विधुर्विष्णुर्ब्रह्मा प्रकृतिरणुरात्मा दिनकरः

स्वभावो जैनेन्द्रस्सुगतमुनिराकाशमलिनः ।

शिवश्शक्तिश्चेति श्रुतिविषयतां तामुपगता

विकल्पैरेभित्वामभिदधति सन्तो भगवतीम् ॥३३॥

शिवस्त्वं शक्तिस्त्वं त्वमसि समया(यः) त्वं समयिनी

त्वमात्मा[40] त्वं दीक्षा त्वमयमणिमादिर्गुणगणः ।

अविद्या त्वं विद्या त्वमसि निखिलं तत्त्व[41]मपरं

पृथक् तत्त्वं त्वत्तो भगवति न वीक्षामह इमे ॥३४॥

त्वयासौ जानीते रचयति भवत्यैव सततं

त्वयैवेच्छत्यम्ब त्वमसि निखिला यस्य तनवः ।

जगत्साम्यं शम्भोर्वहसि परमव्योमवपुषः

तथाप्यर्धं भूत्वा विहरसि शिवस्येति किमिदम् ॥३५॥

असङ्ख्यैः प्राचीनैर्जननि जननैः कर्मविलयात्

सकृज्जन्मन्यन्ते गुरुवपुषमासाद्य गिरिशम्[42] ।

अ(त)वाप्याज्ञां शैवीं शिवतनुमपि त्वां विदितवान्

नयेयं त्वत्पूजास्तुतिविरचनेनैव दिवसान् ॥३६॥

यत्षट्‍पत्रं कमलमुदितं तस्य या कर्णिकाख्या

योनिस्तस्याः प्रथितमुदरे य(त)त्तदोङ्कारपीठम् ।

तस्याप्यन्तः कुचभरनतां कुण्डलीति प्रसिद्धां

श्यामाकारां सकलजननीं सन्ततं[43] भावयामि[44] ॥३७॥

भुवि पयसि कृशानौ मारुते खे शशाङ्के

सवितरि यजमानेऽप्यष्टधा शक्तिरेका ।

वहसि कुचभराभ्यां याऽव[45]नम्रापि(सि) विश्वं

सकलजननि सा त्वं पाहि मामित्यवाच्यम् ॥३८॥

॥इति सकलजननीस्तवः॥
——————————————————————————————–

[1] दलित [2] महते [3] नमो यस्मै [4] रचितापि[5] शिवस्याजर्यत्वं [6] सु [7] येते [8] प्राहुः सदसदपि चान्येऽप्यसदसत् [9] चिरेणैतत्

[10] रुचिम् [11] रकरुणं [12] प्रणत [13] याश्चापि वि [14] चरणौ [15] म्बे [16] र्णामेतेषा [17] शिख [18] रिन्दूपलरुचिः

[19] म्रश्शिवपुरुषकारो [20] वलन्मु [21] लस [22] चिदचिदमृ [23] कलां प्राज्ञां मायां [24] ध्वनिवपुरुपाधिन्युपगते [25] गते

[26] स्वयं व्यक्तां [27] शिवानन्दतनुताम् [28] निरवधिकमैश्वर्यवपुषं [29] निराकारं [30] मायास्पदपदां [31] वियदानन्दगहने

[32] विनयसुलभे [33] तदेका नैकासि [34] पर्वतसुते [35] जननि बाह्यं [36] तनया [37] तव को वेत्ति चरितम् [38] लतिका

[39] त्रिवलित [40] माज्ञा [41] त्वं कि [42] वपुषि [43] चेतसा [44] चिन्तयामि [45] वि

अम्बास्तवः

  यामामनन्ति मुनयः प्रकृतिं पुराणीं

विद्येति यां श्रुतिरहस्यविदो वदन्ति ।

तामर्धपल्वितशङ्कररूपमुद्रां

देवीमनन्यशरणश्शरणं प्रपद्ये ॥१॥

अम्ब स्तवेषु तव तावद[1]कर्तृकाणि

कुण्ठीभवन्ति वचसामपि गुम्फनानि ।

डिम्भस्य मे स्तुतिरसावसमञ्जसापि

वात्सल्यनिघ्नहृदयां भवतीं धिनोतु ॥२॥

व्योमेति बिन्दुरिति नाद इतीन्दुलेखा-

रूपेति वाग्भवतनूरिति मातृकेति ।

निःस्यन्दमानसुखबोधसुधास्वरूपा

विद्योतसे मनसि भाग्यवातां जनानाम् ॥३॥

आविर्भवत्पुलकसन्तति[2]भिश्शरीरैः

निःस्यन्दमानसलिलैर्नयनैश्च नित्यम् ।

वाग्भिश्च गद्गदपदाभिरुपासते ये

पादौ तवाम्ब भुवनेषु त एव धन्याः ॥४॥

वक्त्रं यदुद्यतमभिष्टुतये भवत्या-

स्तुभ्यं नमो यदपि देवि शिरः करोति ।

चेतश्च यत्त्वयि परायणमम्ब तानि

कस्यापि कै[3]रपि भवन्ति तपोविशेषैः ॥५॥

मूलालवालकुहरादुदिता भवानि

निर्भिद्य षट्सरसिजानि तटिल्लतेव ।

भूयोऽपि तत्र विशसि[4] ध्रुवमण्डलेन्दु-

निःस्यन्दमानपरमामृततोयरूपा[5] ॥६॥

दग्धं यदा[6] मदनमेकमनेकधा ते

मुग्धः कटाक्षविधिरङ्कुरयाञ्चकार ।

धत्ते तदाप्रभृति देवि ललाटनेत्रं

सत्यं ह्रियैव मुकुलीकृतमिन्दुमौलेः[7] ॥७॥

अज्ञातसम्भवमनाकलितान्ववायं

भिक्षुं कपालिनमवाससमद्वितीयम् ।

पूर्वं करग्रहणमङ्गलतो भवत्याः

शम्भुं क एव बुबुधे गिरिराजकन्ये ॥८॥

चर्माम्बरं च शवभस्मविलेपनं च

भिक्षाटनं च नटनं[8] च परेतभूमौ ।

वेतालसंहतिपरिग्रहता च शम्भोः

शोभां बिभर्ति[9] गिरिजे तव साहचर्यात् ॥९॥

कल्पोपसंहरणकेलिषु पण्डितानि

चण्डानि खण्डपरशोरपि ताण्डवानि ।

आलोकनेन[10] तव कोमलितानि मात-

र्लास्यात्मना परिणमन्ति जगद्विभूत्यै ॥१०॥

जन्तोरपश्चिमतनोस्सति कर्मसाम्ये

निश्शेषपाशपटलच्छिदुरा निमेषात् ।

कल्याणि देशिककटाक्षसमाश्रयेण

कारुण्यतो भवति शाम्भववेधदीक्षा ॥११॥

मुक्ताविभूषणवती नवविद्रुमाभा

यच्चेतसि स्फुरसि तारकितेव सन्ध्या ।

एकः स एव भुवनत्रयसुन्दरीणां

कन्दर्पतां व्रजति पञ्चशरीं विनापि ॥१२॥

ये भावन्त्यमृतवाहिभिरंशुजालै-

राप्यायमान[11]भुवनाममृतेश्वरीं त्वाम् ।

ते लङ्घयन्ति ननु मातरलङ्घनीयां

ब्रह्मादिभिः सुरवरैरपि कालकक्षाम् ॥१३॥

यः स्फाटिकाक्षगुणपुस्तककुण्डिकाढ्यां

व्याख्यासमुद्यतकरां शरदिन्दुशुभ्राम् ।

पद्मासनाञ्च हृदये भवतीमुपास्ते

मातः स विश्वकवितार्किकचक्रवर्ती ॥१४॥

बर्हावतंसयुतबर्बरकेशपाशां

गुञ्जावलीकृतघनस्तनहारशोभाम् ।

श्यामां प्रवालवदनां[12] सुकुमारहस्तां[13]

त्वामेव नौमि शबरीं शबरस्य जायाम्[14] ॥१५॥

अर्धेन किं नवलताललितेन[15] मुग्धे

क्रीतं विभोः परुष[16]मर्धमिदं त्वयेति ।

आलीजनस्य परिहासवचांसि मन्ये

मन्दस्मितेन तव देवि जडीभवन्ति ॥१६॥

ब्रह्माण्डबुद्बुदकदम्बकसङ्कुलोऽयं

मायोदधिर्विविधतत्त्वतरङ्गमालः ।

आश्चर्यमम्ब झटिति प्रलयं प्रयाति

त्वद्ध्यानसन्ततिमहाबडवामुखाग्नौ ॥१७॥

दाक्षायणीति कुटिलेति कुहारिणीति

कात्यायनीति कमलेति कलावतीति[17] ।

एका सती भगवती परमार्थतोऽपि

सन्दृश्यसे बहुविधा ननु नर्तकीव ॥१८॥

आनन्दलक्षणमनाहतनाम्नि देशे

नादात्मना परिणतं तव रूपमीशे ।

प्रत्यङ्मुखेन मनसा परिचीयमानं

शंसन्ति नेत्रसलिलैः पुलकैश्च धन्याः ॥१९॥

त्वं चन्द्रिका शशिनि तग्मरुचौ रुचिस्त्वं

त्वं चेतनासि पुरुषे पवने बलं त्वम् ।

त्वं स्वादुतासि सलिले शिखिनि त्वमूष्मा

निःसारमेव[18] निखिलं त्वदृते यदि स्यात् ॥२०॥

ज्योतींषि यद्दिवि चरन्ति यदन्तरिक्षं

सूते पयांसि यदहिर्धरणीञ्च धत्ते ।

यद्वाति वायुरनलो यदुदर्चिरास्ते

तत्सर्वमम्ब तव केवलमाज्ञयैव ॥२१॥

सङ्कोचमिच्छसि यदा गिरिजे तदानीं

वाक्तर्कयोस्त्वमसि भूमिरनामरूपा ।

यद्वा विकासमुपयासि यदा तदानीं

त्वन्नामरूपगणनाः सुकरा भवन्ति ॥२२॥

भोगाय देवि भवतीं कृतिनः प्रणम्य

भूकिङ्करीकृतसरोजगृहाः[19] सहस्रम् ।

चिन्तामणि[20]प्रचयकल्पितकेलिशैले

कल्पद्रुमोपवन एव चिरं रमन्ते[21] ॥२३॥

हर्तुं[22] त्वमेव भवसि त्वदधीनमीशे

संसारतापमखिलं दयया पशूनाम् ।

वैकर्तनी किरणसंहति[23]रेव शक्ता

धर्मं निजं शमयितुं निजयैव[24] वृष्ट्या[25] ॥२४॥

शक्तिश्शरीरमधिदैवतमन्तरात्मा

ज्ञानं क्रिया करणमानसजालमिच्छा ।

ऐश्वर्यमायतनमावरणानि च त्वं

किं तन्न यद्भवसि देवि शशाङ्कमौलेः ॥२५॥

भूमौ निवृत्तिरुदिता पयसि प्रतिष्ठा

विद्यानले मरुति शान्तिरतीवकान्तिः[26] ।

व्योम्नीति याः किल कलाः कलयन्ति विश्वं

तासां हि दूरतरमम्ब पदं त्वदीयम् ॥२६॥

यावत्पदं पदसरोजयुगं त्वदीयं

नाङ्गीकरोति हृदयेषु जगच्छरण्ये ।

तावद्विकल्पजटिलाः कुटिलप्रकाराः[27]

तर्क[28]ग्रहाः समयिनां प्रलयं न यान्ति ॥२७॥

निर्देवयानपितृयानविहारमेके[29]

कृत्वा मनःकरणमण्डलसार्वभौमम् ।

ध्याने[30] निवेश्य तव कारणपञ्चकस्य

पर्वाणि पार्वति नयन्ति निजासनत्वम् ॥२८॥

स्थूलासु मूर्तिषु महिप्रमुखासु मूर्तेः

कस्याश्चनापि तव वैभवमम्ब यस्याः ।

पत्या गिरामपि न शक्यत एव वक्तुं

सापि स्तुता मयेति तितिक्षितव्यम् ॥२९॥

कालाग्निकोटिरुचिमम्ब[31] षडध्वशुद्धा-

वाप्लावनेषु भवतीममृतौघवृष्टिम् ।

श्यामां घनस्तनतटां शकलीकृताघां

ध्यायन्त एव जगतां गुरवो भवन्ति ॥३०॥

विद्यां परां कतिचिदम्बरमम्ब केचि-

दानन्दमेव कतिचित्कतिचिच्च मायाम् ।

त्वां विश्वमाहुरपरे वयमामनामः

साक्षादपारकरुणां गुरुमूर्तिमेव ॥३१॥

कुवलयदलनीलं बर्बरस्निग्धकेशं

पृथुतरकुचभाराक्रान्तकान्तावलग्नम् ।

किमिह बहुभिरुक्तैः त्वत्स्वरूपं[32] परं नः

सकलभुवनमातः[33] सन्ततं सन्निधत्ताम्॥३२॥

॥ इत्यम्बस्तवः॥
[1] कृत्रिमाणि [2] आविर्भवत्पुलकसंहति [3] तै [4] विशति [5] ध्रुवमञ्चितेन्दुनिष्यन्दमानपरमामृतवृष्टिरूपा [6] पुरा [7] मौलिः

[8] वसतिः [9] वहन्ति [10] आलोकितेन [11] राप्लाव्यमान [12] वसनाम् [13] शरचापहस्ताम् [14] नाथाम् [15] तव तथा कलितेन

[16] पुरुष [17] सरस्वतीति [18] मेतद् [19] भूकिङ्करीकृतसरोहगुहाः [20] चिन्तामणौ प्रचय [21] चरन्ति [22] हर्त्री [23] किरणसन्तति

[24] निजया हि [25] दृष्ट्या [26] शान्तिरतीतशान्तिः [27] कुटिलप्रतर्काः [28] सर्वे ग्रहाः [29] निर्देवयानपितृयानविहारमेति [30] याने

[31] कालाग्निकोटिरुचिपुञ्जषड [32] बहुभिरिह किमुक्तैः स्निधरूपम् [33] सकलजननि मातः

चर्चास्तवः

 
सौन्दर्यविभ्रमभुवो [1]भुवनाधिपत्य-
 
सङ्कल्पकल्पतरवस्त्रिपुरे जयन्ति ।
 
एते कवित्वकुमुदप्रकरावबोध-
 
पूर्णेन्दवस्त्वयि जगज्जजननि प्रणामाः ॥१॥
 
 
 
देवि स्तुतिव्यतिकरे कृतबुद्धयस्ते
 
वाचस्पतिप्रभृतयोऽपि जडीभवन्ति ।
 
तस्मान्निसर्गजडिमा कतमोऽहमत्र
 
स्तोत्रं तव त्रिपुरतापनपत्नि कर्तुम् ॥२॥
 
 
 
मातस्तथापि भवतीं भवतीव्रताप-
 
विच्छित्तये स्तव[2]महार्णवकर्णधारः ।
 
स्तोतुं भवानि स भवच्चरणारविन्द-
 
भक्तिग्रहः किमपि मां मुखरीकरोति ॥३॥
 
 
 
सूते जगन्ति भवती भवती बिभर्ति
 
जागर्ति तत्क्षयकृते भवती भवानि ।
 
मोहं भिनत्ति भवती भवती रुणद्धि
 
लीलायितं जयति[3] चित्रमिदं भवत्याः ॥४॥
 
 
 
यस्मिन्मनागपि नवाम्बुजपत्रगौरीं
 
गौरि [4]प्रसादमधुरां दृ[5]शमादधासि ।
 
तस्मिन्निरन्तरमनङ्गशरावकीर्ण[6]-
 
सीमन्तिनीनयनसन्ततयः पतन्ति ॥५॥
 
 
 
पृथ्वीभुजोऽप्युदयन[7]प्ररवस्य तस्य
 
विद्याधरप्रणतिचुम्बितपादपीठः ।
 
[8]तच्चक्रवर्तीपदवीप्रणयस्स एषः
 
त्वत्पादपङ्कजरजःकणजः प्रसादः ॥६॥
 
 
 
त्वत्पादपङ्कजरजःप्रणिपातपूर्वैः
 
पुण्यैरनल्पमतिभिः कृतिभिः कवीन्द्रैः ।
 
क्षीरक्षपाकरदुकूलहिमावदाता
 
कैरप्यवापि भुवनत्रितयेऽपि कीर्तिः ॥७॥
 
 
 
कल्पद्रुमप्रसवकल्पितचित्रपूजा-
 
मुद्दीपितप्रियतमामदरक्तगीतैः[9] ।
 
नित्यं भवानि भवतीमुपवीणयन्ति
 
विद्याधराः कनकशैलगुहागृहेषु ॥८॥
 
 
 
लक्ष्मीवशीकरणकर्मणि कामिनीना-
 
माकर्षणव्यतिकरेषु च सिद्धमन्त्रः ।
 
नीरन्ध्रमोहतिमिरच्छिदुरप्रदीपो
 
देवि त्वदङ्घ्रिजनितो जयति प्रसादः ॥९॥
 
 
 
देवि त्वदङ्घ्रिनखरत्नभुवो मयूखाः
 
प्रत्यग्र[10]मौक्तिकरुचो मुदमुद्वहन्ति ।
 
सेवानतिव्यतिकरे सुरसुन्दरीणां
 
सीमन्तसीम्नि कुसुमस्तबकायितं यैः ॥१०॥
 
 
 
मूर्ध्नि स्फुरत्तुहिनदीधितिदीप्तिदीप्तं[11]
 
मध्ये ललाटममरायुधरश्मिचित्रम् ।
 
हृच्चक्रचुम्बि हुतभुक्कणिकानुकारि[12]-
 
ज्योतिर्यदेतदिदमम्ब तव स्वरूपम् ॥११॥
 
 
 
रूपं तव स्फुरितचन्द्रमरीचिगौर-
 
मालोकते[13] शिरसि वागधिदैवतं यः[14] ।
 
निःसीमसूक्तिरचनामृतनिर्झरस्य[15]
 
तस्य प्रसादमधुराः[16] प्रसरन्ति वाचः ॥१२॥
 
 
 
सिन्दूरपांसुपटलच्छुरितामिव द्यां
 
त्वत्तेजसा जतुरसस्नपितामिवोर्वीम् ।
 
यः पश्यति क्षणमपि त्रिपुरे विहाय
 
व्रीडां मृडानि सुदृशस्तमनुद्रवन्ति[17] ॥१३॥
 
 
 
मातर्मुहूर्तमपि यः स्मरति स्वरूपं
 
लाक्षारसप्रसर[18]तन्तुनिभं भवत्याः ।
 
ध्यायन्त्यनन्यमनसस्तमनङ्गतप्ताः
 
प्रद्युम्नसीम्नि सुभगत्वगुणं[19] तरुण्यः ॥१४॥
 
 
 
योऽयं चकास्ति गगनार्णवरत्नमिन्दु-
 
र्योऽयं सुरासुरगुरुः पुरुषः पुराणः ।
 
यद्भाग[20]मर्धमिदमन्धकसूदनस्य
 
देवि त्वमेव तदिति प्रतिपादयन्ति ॥१५॥
 
 
 
इच्छानुरूपमनुरूपगुणप्रकर्ष[21]-
 
सङ्कर्षिणि त्वमभिमृश्य यदा बिभर्षि ।
 
जायेत स त्रिभुवनैकगुरुस्तदानीं
 
देवश्शिवोऽपि भुवनत्रयसूत्रधारः ॥१६॥
 
 
 
ध्यातासि हेमवति[22] येन हिमांशुरश्मि-
 
मालामलद्युतिरकल्मषमानसेन ।
 
तस्याविलम्बमनवद्यमनन्तकल्प-
 
मल्पैर्दिनैस्सृजसि सुन्दरि वाग्विलसम् ॥१७॥
 
 
 
आधारमारुतनिरोधवशेन येषां
 
सिन्दूररञ्जितसरोजगुणानुकारि ।
 
दीप्तं[23] हृदि स्फुरति देवि वपु[24]स्त्वदीयं
 
ध्यायन्ति तानिह समीहितसिद्धिसार्थाः[25] ॥१८॥
 
 
 
ये चिन्तयन्त्यरुणमण्डलमध्यवर्ति
 
रूपं तवाम्ब नवयावकपङ्कपिङ्गम्[26] ।
 
तेषां सदैव कुसुमायुधबाणभिन्न-
 
वक्षःस्थला मृगदृशो वशगा भवन्ति ॥१९॥
 
 
 
त्वामैन्दवीमिव कलामनुफालदेश-
 
मुद्भासिताम्बरतलामवलोकयन्तः[27] ।
 
सद्यो भवानि सुधियः कवयो भवन्ति
 
त्वं भावनाहितधियां कुलकामधेनुः॥२०॥
 
 
 
शर्वाणि सर्वजनवन्दितपादपद्मे
 
पद्मच्छदद्युतिविडम्बितनेत्रलक्ष्मि ।
 
निष्पापमूर्तिजनमानसराजहंसि
 
हन्सि त्वमापदमनेकविधां जनस्य ॥२१॥
 
 
 
उत्तप्तहेमरुचिरे त्रिपुरे पुनीहि
 
चेतश्चिरन्तनमघौघवनं लुनीहि ।
 
कारागृहे निगळबन्धनयन्त्रितस्य
 
त्वत्संस्मृतौ झटिति मे नि[28]गळास्त्रुटन्ति ॥२२॥
 
 
 
त्वां व्यापिनीति सुमना इति कुण्डलीति
 
त्वां कामिनीति कमलेति कलावतीति ।
 
त्वां मालिनीति ललितेत्यपराजितेति
 
देवि स्तुवन्ति विजयेति जयेत्युमेति ॥२३॥
 
 
 
उद्दामकामपरमार्थसरोजखण्ड-
 
चण्डद्युतिद्युतिमपासितषड्विकाराम् ।
 
मोहद्विपेन्द्रकदनोद्यतबोधसिंह-
 
लीलागुहां भगवतीं त्रिपुरां नमामि ॥२४॥
 
 
 
गणेशबटुकस्तुता रतिसहायकामान्विता
 
स्मरारिवरविष्टरा कुसुमबाणबाणैर्युता ।
 
अनङ्गकुसुमादिभिः परिवृता च सिद्धैस्त्रिभिः
 
कदम्बवनमध्यगा त्रिपुरसुन्दरी पातु नः ॥२५॥
 
 
 
रुद्राणि विद्रुममयीं प्रतिमामिव त्वां
 
ये चिन्तयन्त्यरुणकान्तिमनन्यरूपाम् ।
 
तानेत्यपक्ष्मलदृशः प्रसभं भजन्ते
 
कण्ठावसक्तमृदुबाहुलतास्तरुण्यः ॥२६॥
 
 
 
त्वद्रूपैकनिरूपणप्रणयिता बन्धो दृशोस्त्वद्गुण-
 
ग्रामाकर्णनरागिता श्रवणयोस्त्वत्संस्मृतिश्चेतसि ।
 
त्वत्पादार्चनचातुरी करयुगे त्वत्कीर्तितं वाचि मे
 
कुत्रापि त्वदुपासनव्यसनिता मे देवि मा शाम्यतु ॥२७॥
 
 
 
त्वद्रूपमुल्लसितदाडिमपुष्परक्त-
 
मुद्भावयेन्मदनदैवतमक्षरं यः ।
 
तं रूपहीनमपि मन्मथनिर्विशेष-
 
मालोकयन्त्युरुनितम्बतटास्तरुण्यः ॥२८॥
 
 
 
ब्रह्मेन्द्ररुद्रहरिचन्द्रसहस्ररश्मि-
 
स्कन्दद्विपाननहुताशनवन्दितायै ।
 
वागीश्वरि त्रिभुवनेश्वरि विश्वमातः
 
अन्तर्बहिश्च कृतसंस्थितये नमस्ते ॥२९॥
 
 
 
यः स्तोत्रमेतदनुवासरमीश्वरायाः[29]
 
श्रेयस्करं पठति वा यदि वा शृणोति ।
 
तस्येप्सितं फलति राजिभिरीड्यतेऽसौ
 
जायेत स प्रियतमो मदिरेक्षणानाम् ॥३०॥
 
 
 
खड्गं पादुकमञ्जनञ्च घुटिकां सारस्वतं सम्पदं
 
मृत्योर्वञ्चनमुग्रकालहरणं देहस्थिते कारणम्।
 
भ्रूभङ्गादगतुङ्गवृक्षपतनं वश्यं जगद्योषितां
 
चर्चाजाप्यमिदं करोति सततं त्वत्पूजकस्येप्सितम्॥३१॥
 
 
 
॥ इति चर्चास्तवः ॥
 
[1] भुवनाधिपत्यं सम्पत्तिकल्प [2] स्तुतिम [3] जगति [4] रीप्र /री प्र [5] भृश [6] शरप्रकीर्ण [7] प्रभवस्य [8] यच्चक्रवर्त्तिपदवीं प्रण [9] गीतम् [10] प्रत्युक्तमौ [11] दीधितिकान्तिमित्रं [12] णिकानुरूपं [13] लोक्यते [14] यैः [15] झरिण्यः [16] तेषां प्रकाममधुराः [17] नुव्रजन्ति [18] रसस्नपिततन्तु [19] गुणाः [20] यद्वामम [21] प्रकर्षं सकर्षणत्वमभिसृत्य [22] हैमवति [23] तीव्रं [24] महस्त्व [25] सिद्धिसाध्याः
 
[26] पङ्करम्यम् [27] न्ति [28] तन्निगळा [29] रमम्बिकायाः