पातञ्जलयोगसूत्रम् तत्त्ववैशारदीविभूषितव्यासभाष्योपेतम् (१/१०)

अभावप्रत्यायालम्बना वृत्तिर्निद्रा ॥१०॥ 

व्यासभाष्यम् 
सा च सम्प्रबोधे प्रत्यवमर्शात् प्रत्ययविशेषः । कथं , सुखमहमस्वाप्सं , प्रसन्नं मने मनः प्रज्ञां मे विशारदी करोति , दुःखमहमस्वाप्सं , स्त्यानं मे मनो भ्रमत्यनवस्थितं , गाढं मूढोऽहमस्वाप्सं , गुरूणि मे गात्राणि , क्लान्तं मे चित्तम् , अलसं मुषितमिव तिष्ठतीति । स खल्वयं प्रबुद्धस्य प्रत्यवमर्शो न स्यादसति प्रत्ययानुभवे , तदाश्रिताः स्मृतयश्च तद्विषया न स्युः । तस्मात् प्रत्ययविशेषो निद्रा । सा च समाधावितरप्रत्ययवन्निरोद्धव्येति ॥१०॥ 
तत्त्ववैशारदी 
अभावप्रत्ययालम्बना वृत्तिर्निद्रा । अधिकृतं हि वृत्तिपदमनुवादकम् । प्रमाणविपर्ययविकल्पस्मृतीनां वृत्तित्वं प्रति परीक्षकाणामविप्रतिपत्तेः । अतस्तदनूद्यते विशेषविधानाय । निद्रायास्तु वृत्तित्वे परीक्षकाणामस्ति विप्रतिपत्तिरिति वृत्तित्वं विधेयम् । न च प्रकृतमनुवादकं विधानाय कल्पत इति पुनर्वृत्तिग्रहणम् ।
जाग्रत्स्वप्नवृत्तीनामभावस्तस्य प्रत्ययः = कारणं बुद्धिसत्त्वाच्छादकं तमः तदेवालम्बनं = विषयो यस्या सा तथोक्ता वृत्तिर्निद्रा । बुद्धिसत्त्वे हि त्रिगुणे यदा सत्त्वरजसी अभिभूय समस्तकरणावरकमाविरस्ति तमस्तदा बुद्धेः विषयाकारपरिणामाभावादुद्भूततमोमयीं बुद्धिमवबुध्यमानः पुरुषः सुषुप्तोऽन्तसञ्ज्ञ इत्युच्यते ।
कस्मात् पुनर्निरुद्धकैवल्ययोरिव वृत्त्यभाव एव न निद्रा इत्यत आह – सा च सम्प्रबोधे प्रत्यवमर्शात् = सोपपत्तिकात् स्मरणात्प्रत्ययविशेषः । कथं , यदा हि सत्त्वसचिवं तम आविरस्ति तदेदृशः प्रत्यवमर्शः सुप्तोत्थितस्य भवति – सुखमहमस्वाप्सं , प्रसन्नं मे मनः प्रज्ञां मे विशारदी करोति = स्वच्छी करोतीति । यदा तु रजःसचिवं तम आविरस्ति तदेदृशः प्रत्यवमर्श इत्याह – दुःखमहमस्वाप्सम् , स्त्यानम् = अकर्मण्यं मे मनः , कस्मात् , यतो भ्रमत्यनवस्थितम् । नितान्ताभिभूतरजःसत्त्वे तमःसमुल्लासे स्वापे प्रबुद्धस्य प्रत्यवमर्शमाह – गाढं मूढोऽहमस्वाप्सं गुरूणि मे गात्राणि क्लान्तं मे चित्तमलसं मुषितमिव तिष्ठति इति । साध्यव्यतिरेके हेतुव्यतिरेकमाह – स खल्वयम् इति । प्रबुद्धस्य = प्रबुद्धमात्रस्य । तदाश्रिताश्चेति बोधकाले , प्रत्ययानुभवे = वृत्त्यभावकारणानुभव इत्यर्थः ।
ननु प्रमाणादयो व्युत्थानचित्ताधिकरणा निरुद्ध्यन्तां , समाधिप्रतिपक्षत्वान्निद्रायास्त्वेकाग्रवृत्तितुल्यायाः कथं समाधिप्रतिपक्षतेत्याह – सा च समाधौ इति । एकाग्रतुल्याऽपि तामसत्वेन निद्रा सबीजनिर्बीजसमाधिप्रतिपक्षेति साऽपि निरोद्धव्येत्यर्थः ॥१०॥

पातञ्जलयोगसूत्रम् तत्त्ववैशारदीविभूषितव्यासभाष्योपेतम् (१/९)

शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः ॥९॥ 

व्यासभाष्यम् 
स न प्रमाणोपारोही न विपर्ययोपारोही च । वस्तुशून्यत्वेऽपि शब्दज्ञानमहात्म्यनिबन्धनो व्यवहारो दृश्यते ।
तद्यथा – चैतन्यं पुरुषस्य स्वरूपमिति । यदा चितिरेव(चिदेव) पुरुषस्तदा किमत्र केन व्यवदिश्यते । भवति च व्यपदेशे वृत्तिः । यथा – चैत्रस्य गौरिति । तथा – प्रतिषिद्धवस्तुधर्मो निष्क्रियः पुरुषः , तिष्ठति बाणः , स्थास्यति , स्थित इति । गतिनिवृत्तौ धात्वर्थमात्रं गम्यते । तथा अनुत्पत्तिधर्मा पुरुष इति उत्पत्तिधर्मस्याभावमात्रमवगम्यते , न पुरुषान्वी धर्मः । तस्माद्विकल्पितः स धर्मः , तेन चास्ति व्यवहार इति ।। ९ ।। 
तत्त्ववैशारदी 
शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः ।
ननु शब्दज्ञानानुपाती चेदागमप्रमाणान्तर्गतो विकल्पः प्रसज्येत , निर्वस्तुकत्वे वा विपर्ययः स्यादिति । अत आह – स नेति । स न प्रमाणान्तर्गतो विपर्ययान्तर्गतो वा । कस्मात् । यतो वस्तुशून्यत्वेऽपीति प्रमाणान्तर्गतिं निषेधति , शब्दाज्ञानमहात्म्यनिबन्धन इति विपर्ययान्तर्गतिम् ।
एतदुक्तं भवति – क्वचिदभेदे भेदमारोपयति , क्वचित्पुनर्भिन्नानामभेदम् । ततो भेदस्याभेदस्य च वस्तुतोऽभावात्तदाभासो विकल्पो न प्रमाण , नापि विपर्ययः , व्यवहाराविसंवादादिति ।
शास्त्रप्रसिद्धमुदाहरणमाह – तद्यथेति । किं विशेष्यं केन व्यवपदिश्यते विशेष्यते । नाभेदे विशेष्यविशेषणभावः , न हि गवा गौर्विशेष्यते , किन्तु भिन्नेनैव चैत्रेण । तदिदमाह – भवति च व्यपदेशे वृत्तिः । व्यपदेशव्यपदेश्य(व्यपदेश्यव्यपदेशक)योर्भावो व्यपदेशः , विशेषणविशेष्यभाव इति यावत् , तस्मिन्वृत्तिर्वाक्यस्य , यथा – चैत्रस्य गौरिति । शास्त्रीयमेवोदाहरणान्तरं समुच्चिनोति – तथेति । प्रतिषिद्धो वस्तुनः पृथिव्यादेर्धर्मः परिस्पन्दो यस्य स तथोक्तः । कौऽसौ ? निष्क्रियः पुरुषः । न खुल साङ्ख्यीये राद्धान्तेऽभावो नाम कश्चिदस्ति वस्तुधर्मो येन पुरुषो विशेष्येतेत्यर्थः । क्वचित्पाठः प्रतिषिद्धा वस्तुधर्मा इति । तस्यार्थः –– प्रतिषेधव्याप्ताः प्रतिषिद्धाः । न वस्तुधर्मा तद्व्याप्यता , भावाभावयोरसम्बन्धात् , अथ च तथा प्रतीतिरिति । लौकिकमुदाहरणमाह – तिष्ठति बाण इति । यथा हि पचति , भिनत्तीत्यत्र पूर्वापरीभूतः कर्मक्षणप्रचय एकफलावच्छिन्नः प्रतीयत एवं तिष्ठतीत्यत्रापि । पूर्वापरीभावमेवाह – स्थास्यति स्थित इति ।
ननु भवतु पाकवत्पूर्वापरीभूतयाऽवस्थानक्रियया बाणाद्भिन्नया बाणस्य व्यपदेश इत्यत आह – गतिनिवृत्तौ धात्वर्थमात्रं गम्यते । गतिनिवृत्तिरेव तावत्कल्पिता , तस्या अपि भावरूप(व)त्त्वम् , तत्रापि पूर्वापरीभाव इत्यहो कल्पनापरम्परेत्यर्थः । अभावः कल्पितो भाव इव चानुगत इव च सर्वपुरुषेषु गम्यते , न पुनः पुरुषव्यतिरिक्तो धर्मः कश्चिदित्युदाहारणान्तरमाह – तथानुत्पत्तिधर्मेति ।
प्रमाणविपर्ययाभ्यामन्या न विकल्पवृत्तिरिति वादिनो बहवः प्रतिपेदिरे । तत्प्रतिबोधनायोदाहरणप्रपञ्च इति मन्तव्यम् ॥९॥

पातञ्जलयोगसूत्रम् तत्त्ववैशारदीविभूषितव्यासभाष्योपेतम् (१/८)


विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम् ॥८॥
 व्यासभाष्यम्

स कस्मान्न प्रमाणम् । यतः प्रमाणेन बाध्यते , भूतार्थविषयत्वात्प्रमाणस्य । तत्र प्रमाणेन बाधनमप्रमाणस्य दृष्टम् । तद्यथा – द्विचन्द्रदर्शनं सद्विषयेणैकचन्द्रदर्शनेन बाध्यत इति ।
सेयं पञ्चपर्वा भवत्वविद्या । अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशा इति । ए(अ)त एव स्वसञ्ज्ञाभिस्तमो मोहो महामोस्तामिस्रोऽन्धतामिस्र इति । ऐत चित्तमलप्रसङ्गेनाभिधास्यन्ते ॥८॥

 

तत्त्ववैशारदी
विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम् । विपर्यय इति लक्ष्यनिर्देशः । मिथ्याज्ञानमित्यादि लक्षणम् । यज्ज्ञानप्रतिभासिरूपं , तद्रूपाप्रतिष्ठमेवातद्रूपप्रतिष्ठम् । यथाऽश्राद्धभोजीति । अतः संशयोऽपि सङ्गृहीतः । एतावांस्तु विशेषः – तत्र ज्ञानारूढैवाप्रतिष्ठता , द्विचन्द्रादेस्तु बाधज्ञानेन ।
नन्वेवं विकल्पोऽपि तद्रूपाप्रातिष्ठानाद्विचारतो विपर्ययः प्रसज्येतेति ।
अत आह – मिथ्याज्ञानमिति । अनेन हि सर्वजनीनानुभवसिद्धो बाध उक्तः । स चास्ति विर्पयये न तु विकल्पे , तेन व्यवहारात् । पण्डितरूपाणामेव तु विचारयतां तत्र बाधबुद्धेरिति ।
चोदयति — स कस्मान्न प्रमाणम् । नोत्तरेणोपजातविरोधिना ज्ञानेन पूर्वं बाधनीयमपि तु पूर्वेणैव प्रथममुपजातेनानुपजातविरोधिना परमिति भावः ।
परिहरति – यतः प्रमाणेनेति । यत्र हि पूर्वापेक्षा परोत्पत्तिस्तत्रैवम् । इह तु स्वस्वकारणादन्योन्यानपेक्षे ज्ञाने जायेते । तेनोत्तरस्य पूर्वमनुपमृद्योदयमनासादयतस्तदपबाधात्मैवोदयो न तु पूर्वस्योत्तरबाधात्मा , तस्य तदानीमप्रसक्तेः । तस्मादनुपजातविरोधिता बाध्यत्वे हेतुः , उपजातिविरोधिता च बाधकत्वे । तस्माद् भूतार्थविषयत्वात्प्रमाणेनाप्रमाणस्य बाधनं सिद्धम् । उदाहरणमाह – तत्र प्रमाणनेति ।
अस्य कुत्सितत्वं हानाय दर्शयति – सेयं पञ्चेति । अविद्यासामान्यमविद्यास्मितादिषु पञ्चसु पर्वस्वित्यर्थः । अव्यक्तमहदहङ्कारपञ्चतन्मात्रेष्वष्टस्वनात्मस्वात्मबुद्धिरविद्या तमः । एवं योगिनामष्टस्वणिमादिकेष्वैश्वर्येष्वश्रेयःसु श्रेयोबुद्धिरष्टविधो मोहः पूर्वस्माज्जघन्य , स चास्मितोच्यते । तथा योगेनाष्टविधमैश्वर्यमुपादाय सिद्धो भूत्वा दृष्टानुश्रविकान् शब्दादीन्दशविषयान्मोक्ष इत्येवमात्मिका प्रतिपत्तिर्महामोहो रागः । एवमेतेनैवाभिसन्धिना प्रवर्तमानस्य केनचित्प्रतिबद्धत्वादणिमादीनामनुत्पत्तौ तन्निबन्धनस्य दृष्टानुश्रविकविषयोपभोगस्यासिद्धेः प्रतिबन्धकविषयः क्रोधः स तामिस्राख्यो द्वेषः । एवमणिमादिगुणसम्पत्तौ दृष्टानुश्रविकविषयप्रत्युपस्थाने च कल्पान्ते सर्वमेतन्नक्ष्यतीति यस्त्रासः सोऽभिनिवेशोऽन्धतामिस्त्रः । तदुक्तम् –
‘भेदस्तमसोऽष्टविधो मोहस्य च दशविधो महामोहः । तामिस्त्रोऽष्टादशधा तथा भवत्यन्धतामिस्रः’ ॥( साङ्ख्यकारिका ४८ )
इति ॥८॥