पातञ्जलयोगसूत्रम् तत्त्ववैशारदीविभूषितव्यासभाष्योपेतम् (१/७)

(तत्र-)

प्रत्यक्षानुमानागमाः प्रमाणानि ॥७॥ 


व्यासभाष्यम् 
इन्द्रियप्रणालिकया चित्तस्य बाह्यवस्तूपरागात्तद्विषया सामान्यविशेषात्मनोऽर्थस्य विशेषावधारणप्रधाना वृत्तिः प्रत्यक्षं प्रमाणम् । फलमविशिष्टः पौरुषेयश्चित्तवृत्तिबोधः । (बुद्धेः) प्रतिसंवेदी पुरुष इत्युपरिष्टादुपपादयिष्यामः ।

अनुमेयस्य तुल्यजातीयेष्वनुवृत्तो भिन्नजातीयेभ्यो व्यावृत्तः सम्बन्धो यस्तद्विषया सामान्यावधारणप्रधाना वृत्तिरनुमानम् । यथा देशान्तरप्राप्तेर्गतिमच्चन्द्रतारकम् चैत्रवत् , विन्ध्यश्चाप्राप्ति(प्ते)रगतिः । 

आप्तेन दृष्टोऽनुमितो वार्थः परत्र स्वबोधसङ्क्रान्तये शब्देनोपदिश्यते , शब्दात्तदर्थविषया वृत्तिः श्रोतुरागमः । यस्याश्रद्धेयार्थो वक्ता न दृष्टानुमितार्थः , स आगमः प्लवते । मूलवक्तरि तु दृष्टानुमितार्थे निर्विप्लवः स्यात् ॥७॥ 
तत्त्ववैशारदी 
तत्र प्रमाणवृत्तिं विभजन्सामान्यलक्षणमाह – प्रत्याक्षानुमानागमाः प्रमाणानि । अनधिगततत्त्वबोधः पौरुषयो व्यवहारहेतुः प्रमा । तत्करणं प्रमाणम् । विभागवचनं च न्यूनाधिकसङ्ख्याव्यवच्छेदार्थम् । 

तत्र सकलप्रमाणमूलत्वात्प्रथमतः प्रत्यक्षं लक्षयति – इन्द्रियेति । अर्थस्येति समारोपितत्वं निषेधति । तद्विषयेति बाह्यगोचरतया ज्ञानाकारगोचरत्वं निवारयति । चित्तवर्तिनो ज्ञानाकारस्य बाह्यज्ञेयसम्बन्धं दर्शयति – बाह्यवस्तूपरागादिति । व्यवहितस्य तदुपरागे हेतुमाह – इन्द्रियप्रणालिकयेति । सामान्यमात्रमर्थ इत्येके , विशेषा एवेत्यन्ये , सामान्यविशेषतद्वत्तेत्यपरे वादनः प्रतिपन्नाः । तन्निरासायाह – सामान्यविशेषात्मन इति । न तद्वत्ता , किन्तु तादात्म्यमर्थस्य । एतच्चैकान्तानभ्युपगम (यो.सू.भा.३।१३) इत्यत्र प्रतिपादयिष्यते । अनुमानागमविषयात्प्रत्यक्षविषयं व्यवच्छिनत्ति – विशेषावधारणप्राधानेति । यद्यपि सामान्यमपि प्रत्येक्षे प्रतिभासते तथापि विशेषं प्रत्युपर्सनीभूतमित्यर्थः । एतच्च साक्षात्कारोपलक्षणपरम् । तथा च विवेकख्यातिरपि लक्षिता भवति । फलविप्रतिपत्तिं निराकरोति – फलं पौरुषेयश्चित्तवृत्तिबोध इति । 

ननु पुरुषवर्ती बोधः कथं चित्तगताया वृत्तेः फलम् । न हि खदिरगोचरव्यापारेण परशुना पलाशे छिदा क्रियत इति । 
अत आह – अविशिष्ट इति । न हि पुरुषगतो बोधो जन्यते , अपि तु चैतन्यमेव बुद्धिदर्पणप्रतिबिम्बितं बुद्धिवृत्त्याऽर्थाकारया तदाकारतामापद्यमानं फलम् । तच्च तथाभूतं बुद्धेरविशिष्टं = बुद्ध्यात्मकम् , वृत्तिश्च बुद्ध्यात्मिकेति सामानाधिकरण्याद्युक्तः प्रमाणफलभाव इत्यर्थः । एतच्चोपपादयिष्याम इत्याह – (बुद्धेः) प्रतिसंवेदीति ।
प्रत्यक्षानन्तरं प्रवृत्त्यादिलिङ्गकश्रोतृबुद्ध्यनुमानप्रभवसम्बन्धदर्शनसमुत्थतया आगमस्यानुमानजत्वादनुमितस्य चागमेनान्वाख्यानादागमात्प्रागनुमानं लक्षयति – अनुमेयस्येति । जिज्ञासितधर्मविशिष्टो धर्म्यनुमेयः , तस्य तुल्यजातीयाः = साध्यधर्मसामान्येन समानार्थाः सपक्षास्तेष्वनुवृत्त इति । अनेन विरुद्धत्वमसाधारणत्वं च साधनधर्मस्य निराकरोति । भिन्नजातीयाः = असपक्षाः ते च सपक्षादन्ये तद्विरुद्धास्तदभाववन्तश्च तेभ्यो व्यावृत्तः । तदनेन साधारणानैकान्तिकत्वमपाकरोति । सम्बध्यत इति सम्बन्धो लिङ्गम् । अनेन पक्षधर्मतां दर्शयन्नसिद्धतां निवारयति । तद्विषया = तन्निबन्धना , षिञ् बन्धने (धा. पा ५।२) इत्यस्माद्विषयपदव्युत्पत्तेः । सामान्यावधारणेति प्रत्यक्षविषयाद्व्यवच्छिनत्ति । सम्बन्धसंवेदनाधीनजन्मानुमानं विशेषेषु सम्बन्धग्रहणाभावेन सामान्यमेव सुकरसबन्धग्रहणं गोचरयतीति । उदाहरणमाह – यथेति । चो हेत्वर्थः । विन्ध्योऽगतिर्यतस्तस्मात्तस्याप्राप्तिरतो गतिनिवृत्तौ प्राप्तेर्निवृत्तिः , देशान्तरप्राप्तेर्गतिमच्चन्द्रतारकं चैत्रवदिति सिद्धम् । 
आगमस्य वृत्तेर्लक्षणमाह – आप्तेनेति । तत्त्वदर्शनकारुण्यकरणपाटवाभिसम्बन्ध आप्तिः , तया (सह) वर्तत इत्याप्तः । तेन दृष्टाऽनुमितो वार्थः । श्रुतस्य पृथगनुपादानं तस्य दृष्टानुमितमूलत्वेन ताभ्यामेव चरितार्थत्वात् । आप्तचित्तवर्तिज्ञानसदृशस्य ज्ञानस्य श्रोतृचित्ते समुत्पादः स्वबोधसंक्रान्तिस्तस्यै , अर्थ उपदिश्यते = श्रोतृहिताहितप्राप्तिपरिहारोपायतया प्रज्ञाप्यते । शेषं सुगमम् । यस्यागमस्याश्रद्धेयार्थो वक्ता , यथा ‘यान्येव दश दाडिमानि तानि षडपूपा भविष्यन्ति’ इति । न दृष्टानुमिर्तार्थः , यथा ‘चैत्यं वन्देत स्वर्गकामः’ इति स आगमः प्लवते । 
नन्वेवं मन्वादीनामप्यागमः प्लवेत । न हि तेऽपि दृष्टानुमितार्थाः । यथाहुः – 

यः कश्चित्कस्यचिद्धर्मो मनुना परिकीर्तितः । 
स सर्वोऽभिहितो वेदे सर्वज्ञानमयो हि सः ।। 
इति । 

अत आह – मूलवक्तरि त्विति । मूलवक्ता हि तत्रेश्वरो दृष्टानुमितार्थ इत्यर्थः । (नन्वेवं मन्वादीनामप्यागमः प्लवेत । न हि तेऽपि दृष्टानुमितार्थाः । इत्यत आह – मूलवक्तरि त्विति । मूलवक्ता हि तत्रेश्वरो दृष्टानुमितार्थ इत्यर्थः । यथाहुः – यः कश्चित्कस्यचिद्धर्मो मनुना परिकीर्तितः ।स सर्वोऽभिहितो वेदे सर्वज्ञानमयो हि सः।) ॥७॥

पातञ्जलयोगसूत्रम् तत्त्ववैशारदीविभूषितव्यासभाष्योपेतम् (१/६)


(तत्र) प्रमाणविपर्ययविकल्पनिद्रास्मृतयः ॥६॥ 

तत्त्ववैशारदी 

 ताः स्वसंज्ञाभिरुद्दिशति – प्रमाणविपर्ययविकल्पनिद्रास्मृतयः ।
निर्देशे यथावचनं विग्रहः । चार्थे द्वन्द्वः समास इतरेतरयोगे ।
यथा ‘अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या’ (यो.सू २।५) – इत्युक्तेपि न दिङ्मोहालातचक्रादिविभ्रमा व्युदस्यन्ते ; एवमिहापि प्रमाणाद्यभिधानेऽपि वृत्यन्तरसद्भावशङ्का न व्युदस्येत – इति ।
तन्निरासाय वक्तव्यं – पञ्चतय्य इति ।
एतावत्य एव वृत्तयो , नापराः सन्ति – इति दर्शितं भवति ॥६॥

पातञ्जलयोगसूत्रम् तत्त्ववैशारदीविभूषितव्यासभाष्योपेतम् (१/५)

ताः पुनर्निरोद्धव्या बहुत्वे सति चित्तस्य – 
वृत्तयः पञ्चतय्यः क्लिष्टाऽक्लि(ष्टा अक्लि)ष्टाः ॥५॥ 
व्यासभाष्यम् 
क्लेशहेतुकाः कर्माशयप्रचयक्षेत्रीभूताः क्लिष्टाः । ख्यातिविषया गुणाधिकारविरोधिन्योऽक्लिष्टाः । क्लिष्टप्रवाहपतिता अप्यक्लिष्टाः । क्लिष्टच्छिद्रेष्वप्यक्लिष्टा भवन्ति ; अक्लिष्टच्छिद्रेषु क्लिष्टा इति । तथाजातीयकाः संस्कारा वृत्तिभिरेव क्रियन्ते , संस्कारैश्च वृत्तय इति । एवं वृत्तिसंस्कारचक्रमनिशमावर्तते । तदेवंभूतं चित्तमवसिताधिकारमात्मकल्पेन व्यवतिष्ठते , प्रलयं वा गच्छतीति । ताः क्लिष्टाश्चाक्लिष्टाश्च पञ्चधा वृत्तयः ॥५॥ 

तत्त्ववैशारदी

स्यादेतत् – पुरुषो हि शक्य उपदिश्यते । न च वृत्तिनिरोधो वृत्तीरविज्ञाय शक्यः । न च सहस्त्रेणापि पुरुषायुषैरलमिमाः कश्चित्परिगणयितुम् । असङ्ख्याताश्च कथं निरोद्धव्याः – इत्याशङ्क्य ;
तासामियत्तास्वरूपप्रतिपादनपरं सूत्रमवतारयति – ‘ताः पुनर्निरोद्धव्या बहुत्वे सति चितस्य’ – ‘वृत्तयः पञ्चतय्यः क्लिष्टाऽक्लिष्टाः’ ।
वृत्तिरूपोऽवयव्येकः , तस्य प्रमाणादयोऽवयवाः पञ्च । ततस्तदवयवा – पञ्चतयी – पञ्चावयवा वृत्तिर्भवति ।
ताश्च वृत्तयश्चैत्रमैत्रादिचित्तभेदाद्बह्व्य इति बहुवचनमुपपन्नम् ।
एतदुक्तं भवति – चैत्रो वा मैत्रो वाऽन्यो वा कश्चित्सर्वेषामेव तेषां वृत्तयः पञ्चतय्य एव , नाधिका – इति ।
चित्तस्येति चैकवचनं जात्यभिप्रायम् । चित्तानामिति तु द्रष्टव्यम् ।
तासामवान्तरविशेषमनुष्ठानोपयोगिनं दर्शयति – क्लिष्टाऽक्लिष्टा इति ।
अक्लिष्टा उपादाय क्लिष्टा निरोद्धव्याः , ता अपि परेण वैराग्येणेति । अस्य व्याख्यानम् – क्लेशहेतुका इति ।
क्लेशा – अस्मितादयो , हेतवः – प्रवृत्तिकारणं यासां वृत्तीनां , ताः तथोक्ताः ।
यद्वा – पुरुषार्थप्रधानस्य , रजस्तमोमयीनां हि वृत्तीनां क्लेशकारणत्वेन (क्लेशकारित्वेन) , क्लेशायैव प्रवृत्तिः ।
क्लेशः – क्लिष्टं , तदासामस्तीति क्लिष्टा – इति ।
यत एव क्लेशोपार्जनार्थममूषां प्रवृत्तिः , अत एव कर्माशयप्रचये क्षेत्रीभूताः ।
प्रमाणादिना खल्वयं प्रतिपत्ताऽर्थमवसाय तत्र सक्तो द्विष्टो वा कर्माशयमाचिनोतीति , भवन्ति धर्माधर्मप्रचयप्रसवभूमयो वृत्तयः क्लिष्टा – इति ।
अक्लिष्टा व्याचष्टे – ख्यातिविषया इति ।
विधूतरजस्तमसो बुद्धिसत्त्वस्य प्रशान्तवाहिनः प्रज्ञाप्रसादः ख्यातिः । तया विषयिण्या तद्विषयं सत्त्वपुरुषविवेकमुपलक्षयति ।
तेन – सत्त्वपुरुषविवेकविषया यतो , अत एव गुणाधिकारविरोधिन्यः । कार्यारम्भणं हि गुणानामधिकारः । विवेकख्यातिपर्यवसानं च तदिति , चरिताधिकाराणां गुणानामधिकारं नि(वि)रुन्धन्तीति । अतस्ता अक्लिष्टाः प्रमाणप्रभृतयो वृत्तयः ।
स्यादेतद् – वीतरागजन्मादर्शनात्क्लिष्टवृत्तय एव सर्वे प्राणभृतः । न च क्लिष्टवृत्तिप्रवाहे भवितुमर्हन्त्यक्लिष्टा वृत्तयः । न चामूषां भावेऽपि कार्यकारिता , विरोधिमध्यपातित्वात् । तस्मात्क्लिष्टानामक्लिष्टाभिर्निरोधः , तासां च वैराग्येण परेणेति मनोरथमात्रमिति ।
अत आह – क्लिष्टप्रवाहेति ।
आगमानुमानाचार्योपदेशपरिशीलनलब्धजन्मनी अभ्यासवैराग्ये क्लिष्टच्छिद्रमन्त(रा)रं , तत्र पतिताः स्वयमक्लिष्टा एव , यद्यपि क्लिष्टप्रवाहपतिताः । न खलु शालग्रामे किरातशतसंर्कीर्णे प्रतिवसन्नपि ब्राह्मणः किरातो भवति ।
अक्लिष्टच्छिद्रेष्विति निदर्शनम् ।
क्लिष्टान्तरवर्तितया च क्लिष्टाभिरनभिभूता अक्लिष्टाः स्वसंस्कारपरिपाकक्रमेण क्लिष्टा एव तावदभिभवन्तीत्याह – तथाजातीयका इति ।
अक्लिष्टाभिर्वृत्तिभिरक्लिष्टाः संस्कारा – इत्यर्थः ।
तदिदं वृत्तिसंस्कारचक्रमनिशमावर्तते – आनिरोधसमाधेः ।
तदेवंभूतं चित्तं निरोधावस्थं संस्कारशेषं भूत्वाऽत्मकल्पेनावतिष्ठत – इत्यापाततः , प्रलयं वा गच्छती- ति परमार्थतः ।
पिण्डीकृत्य सूत्रार्थमाह – ता इति ।
पञ्चधेत्यर्थकथनमात्रम् , न तु शब्दवृत्तिव्याख्यानम् , तयपः प्रकारेऽस्मरणात् ॥५॥