लघुस्तवी

ऐन्द्रस्येव शरासनस्य दधती मध्ये ललाटं प्रभां

शौक्लीं कान्तिमनुष्णगोरिव शिरस्यातन्वती सर्वतः ।

एषासौ त्रिपुरा हृदि द्युतिरिवोष्णांशोस्सदाहस्थिता

छिन्द्यान्नस्सहसा पदैस्त्रिभिरघं ज्योतिर्मयी वाङ्मयी ॥१॥

या मात्रा त्रपुकिलिता तनुलसत्तन्तुस्थितास्पर्धिनी

वाग्बीजे प्रथमे स्थिता हृदि सदा तां मन्महे ते वयम् ।

शक्तिः कुणडलिनीति विश्वजननी व्यापारबद्धोद्यमा

ज्ञात्वेत्थं न पुनः स्पृशन्ति जननीगर्भेऽर्भकत्वं नरा ॥२॥

दृष्त्वा सम्भ्रमकारिवस्तु सहसा ऐऐ इति व्याहृतं

येनाकूतवशादपीह वरदे बिन्दुं विनाऽप्यक्षरम् ।

तस्यापि ध्रुवमेव देवि तरसा का ते तवानुग्रहे

वाचस्सूक्तिसुधारसद्रवमुचो निर्यान्ति वक्त्राम्बुजात् ॥३॥

यन्नित्ये तव कामराजमपरं मन्त्राक्षरं निष्कलं

तत्सारस्वतमित्यवैति विरलः कश्चिद्बुधश्चेद्भूवि ।

आख्यानं प्रतिपर्व सत्यतपसो यत्कीर्तयन्तो द्विजाः

प्रारम्भे प्रणवास्पदप्रणयितां नीत्वोच्चरन्ति स्फुटम् ॥४॥

यत्सद्यो वचसां प्रवृत्तिकरणे दृष्टप्रभावं बुधैः

तार्तीयं तदहं नमामि मनसा त्वद्बीजमिन्दुप्रभवम् ।

अस्त्यारोपिसरस्वतीमनुगतो जाड्याम्बुविच्छित्तये

गोशब्दो गिरि वर्तते स नियतं योगं विना सिद्धिदः ॥५॥

एकैकं तव देवि बीजमनघं स व्यञ्जना व्यञ्जनं

कूटस्थं यदि वा पृथक्क्रमगतं यद्वा स्थतं व्युत्क्रमात् ।

यं यं काममपेक्ष्य येन विधिना केनापा वा चिन्तितं

जप्तं वा सफलीकरोति तरसा{सततं} तं तं समस्तं नृणाम् ॥६॥

वामे पुस्तकधारिणीमभयदां साक्षस्रजं दक्षिणे

भक्तेभ्यो वरदानपेशलकरां कर्पूरकुन्दोज्ज्वलाम् ।

उज्जृम्भाम्बुजपत्रकान्तिनिवहस्निग्धप्रभालोकिनीं

येत्वामम्ब न शीलयन्ति वचसा तेषां कवित्वं कुतः ॥७॥

ये त्वां पाण्डरपुण्डरीकपटलस्रग्भाभिरामप्रभां

सिञ्चन्तीममृतद्रवैरिव शिवे ध्ययन्ति मूर्ध्नि स्थिताम् ।

अश्रातं विकटस्फुटाक्षरपदं निर्यान्ति वक्त्रोदरात्

तेषां भारति भारतीसुरसरित्कल्लोललोर्मिवत् ॥८॥

ये सिन्दूरपरागपुञ्जपिहितां त्वत्तेजसा द्यामिमा-

मुर्वीं चापि विलिनयावकरसप्रस्तारमग्नामिव ।

ध्यायन्ति क्षणमप्यनन्यमनसस्तेषामनङ्गज्वर-

क्लान्तास्स्रस्तकुरङ्गशावकदृशो वश्या भवन्ति स्त्रियः ॥९॥

चञ्चत्काञ्चनकुण्डलाङ्गदधरामबद्धकाञ्चीस्रजं

ये त्वां चेतसि तद्गतेक्षणमपि ध्यायन्ति कृत्वा स्थिराम् ।

तषां वेश्मसु विभ्रमादहरहस्फारीभवन्त्यश्चिरं

माद्यत्कुञ्जरकर्णतालतरला स्थैर्यं भजन्ति श्रियः ॥१०॥

आर्भट्या शशिखण्डमण्डनजटाजूटां नृमुण्डस्रजं

बन्धूकप्रसवारुणाम्बरधरां प्रेतासनाध्यासिनीम् ।

त्वां ध्यायन्ति चतुर्भुजां त्रिनयनामपीनतुङ्गस्तनीं

मध्ये निम्नवलित्रयाङ्किततनुं त्वद्रूपसंवित्तये ॥११॥

जातोऽप्यल्पपरिच्छदे क्षितिभुजां सामान्यमत्रे कुले

निश्शेषावनिचक्रवर्तिपदविं लब्ध्वा प्रतापोन्नतः ।

यद्विद्याधरवृन्दवन्दितपदः श्रीवत्सराजोऽभवत्

देवित्वच्चरणाम्बुजप्रणतिजस्सोऽयं प्रसादोदयः ॥१२॥

चण्डि त्वच्चरणाम्बुजार्चनविधौ बिल्वीदलोल्लुण्ठनात्

त्रुट्यत्कण्टककोटिभिः परिचयं येषां न जग्मुः कराः ।

ते दण्डङ्कुशचक्रचापकुलिशश्रीवत्समत्स्याङ्कितैः

जायन्ते पृथिवीभुजः कथमिवाम्भोजप्रभैः पाणिभिः ॥१३॥

विप्राः क्षोणिभुजो विशस्तदितरे क्षीराज्यमध्वासवैः

त्वां देवि त्रिपुरे परापरमयीं सन्तर्प्य पूजाविधौ ।

यां यां प्रार्थयते मनस्स्थिरतया तेषां त एते ध्रुवं

तां तां सिद्धिमवाप्नुवन्ति तरसा विघ्नैरविघ्नीकृताः ॥१४॥

शब्दानां जननि त्वमत्र भुवने वाग्वादिनीत्युच्यसे

त्वत्तः केशववासवप्रभृतयोऽप्याविर्भवन्ति ध्रुवम् ।

लीयन्ते खलु यत्र कल्पविरमे ब्रम्हादयस्तेऽप्यमी

सा त्वं काचिदचिन्त्यरूपगरिमा शक्तिः परा गीयसे ॥१५॥

देवानां त्रितयं त्रयी हुतभुजां शक्तित्रयं त्रिस्वराः

त्रैलोक्यं त्रिपुटी त्रिपुष्करमथ त्रिब्रम्ह वर्णास्त्रयः ।

यत्किञ्चिज्जगति त्रिधा नयमितं वस्तुत्रिवर्गात्मकं

तत्सर्वं त्रिपुरेति नाम भगवत्यन्वेति ते तत्त्वतः ॥१६॥

लक्ष्मीं राजकुले जयां रणमुखे क्षेमङ्करीमध्वनि

क्रव्यादद्विपसर्पभाजि शवरीं कान्तारदुर्गे गिरौ ।

भूतप्रेतपिशाचजृम्भिकभये स्मृत्वा महाभैरवीं

व्यामोहे त्रिपुरां तरन्ति विपदस्तारां च तोयप्लवे ॥१७॥

माया कुण्डलनी क्रिया मधुमयी काली कलामलिनी

मातङ्गी वजया जाय भगवती गौरी शिवा शाम्भवी ।

शक्तिश्शङ्करभल्लभा त्रिनयना वाग्वदिनी भैरवी

ह्रींकारी त्रिपुरे परापरमयी माता कमारीत्यसि ॥१८॥

आईपल्लवितैः परस्परयुतैर्द्वित्रिक्रमाद्यक्षरैः

काद्यैः क्षान्तगतैस्स्वरादिभिरथ क्षान्तैश्च तैस्सस्वरैः ।

नामानि त्रिपुरे भवन्ति खलु यान्यत्यन्तगुह्यानि ते

तेभ्यो भैरवपत्नि विंशतिसहस्रेभ्यः परेभ्यो नमः ॥१९॥

बोद्धव्या निपुणं पदैः स्तुतिरियं कृत्वा मनसस्तद्गतं

भरत्या त्रिपुरेत्यनन्यमनसो यत्राद्यपद्यैः स्फुटम् ।

एकद्वित्रिपदक्रमेण कथितस्त्वत्पादसंख्याक्षरैः

मन्त्रोद्धारविधिर्विशेषसहितस्सत्सम्प्रदायान्वितः ॥२०॥

सावद्यं निरवद्यमस्तु वा किं वानया चिन्तया

नूनं स्तोत्रमिदं पठिष्यति जनो यस्यास्ति भक्तिस्त्वयि ।

सञ्चिन्त्यापि लघुत्वमात्मनि दृढं सञ्जायमनं हटात्

त्वद्भक्त्या मुखरीकृतेन सुचिरं यस्मान्मयापि ध्रुवम् ॥२१॥

॥इति लघुस्तुतिः॥
 

Author Socials Follow me

This site uses Akismet to reduce spam. Learn how your comment data is processed.