शब्दभेदप्रकाशः (१)

श्रीपुरुषोत्तमदेवप्रणीतः कोशः श्रीगणेशाय नमः प्रबोधमाधातुमशाब्दिकानां कृपामुपेत्याविशतां कवीनाम् । कृतो मया रूपमवाप्य शब्द- भेदप्रकाशोऽखिलवाङ्मयार्थः ॥१॥   विन्द्यादगारमागारमपगामापगामपि । अरातिमारातिमथो अम आमः प्रकीर्तितः ॥२॥   भवेदमर्ष आमर्षोऽप्यङ्कुरोऽप्यङ्कूर एव च । अन्तरिक्षमन्तरीक्षमगस्त्योऽगस्तिरेव च ॥३॥   अटरुशश्चाटरूषोप्यवस्योऽवश्य एव च । प्रतिश्यायः प्रतीश्यायो भल्लूको भल्लुकोऽपि च ॥४॥   उल्मूकमुल्मुं प्राहुः शम्बूकमपि शम्बुकम् । जतुका स्याज्जतूकापि मयूरो मयुरो मतः ॥५॥   वास्तुकं चापि वास्तूकं देवकी दैवकीति च । ज्योतिषं ज्यौतिषञ्चापि ष्ठेवनं ष्ठीवनं तथा ॥६॥   सूत्रामापि च सुत्रामा हनुमान् हनूमान्नपि । दुषणं स्याद्दूषणं च भवदुषरमूषरम् ॥७॥   बन्धूरं बन्धुरं च स्यादूरीकृतमुरीकृतम् । बह्लीकं बह्लिकञ्चापि गाण्डीवं गाण्डिवं तथा ॥८॥   उषाप्यूषा ननन्दा च ननान्दापि प्रकीर्तिता । चाण्डालोऽपि च चण्डालो वादान्योऽपि वदान्यवत् ॥९॥   हालाहलं हालहलं वदन्त्यपि हलाहलम् । हल्लालं च हलालं च हाहलं च प्रचक्षते ॥१०॥   प्रक्वाण प्रक्वणश्चापि श्यामाकः श्यामकोऽपि च । साहचरः सहचरः स्फाटिकं स्फटिकं तथा ॥११॥   गन्धर्वोऽपि च गान्धर्वश्चमरश्चामस्तथा । चोरश्चौरश्चटुश्चाटुश्चोलं चेलं चमुश्चमूः ॥१२॥   चञ्चुश्चञ्चूस्तलस्तालः श्यामलः स्यामलस्तथा । धान्याकमपि धन्याकं युतकं यौतकं तथा ॥१३॥   कवाटञ्च कपाटञ्च कविलं कपिलं तथा । करवालः करःपालोऽवनीकवनीयकौ ॥१४॥   पारावतः पारवतो जरा स्याज्जरसा सह । जटायुषा जटायुश्च विन्द्यादायुस्तथायुषा ॥१५॥   सायं सायो भवेत्कोशः कोषः शण्डश्च षण्डवत् । भाविकं भविकं चापि मुषलं मुसलं तथा ॥१६॥   वेशो वेषश्व कथितो बुषोऽपि स्याद्बुसस्तथा । स्याद्धनुर्धनुषा सार्धं जरसा च जरां विदुः ॥१७॥   सूकरः शूकरोऽपि स्यात्सृगालश्शृगालवत् । सूरः शूरश्च कथितः कलसः कलशोऽपि च ॥१८॥   तनुश्च तनुषा सार्धं धनुना च धनुर्विदुः । सुनासीरः शुनासीरो नारायणनरायणौ ॥१९॥   यातुधानो जातुधानो लक्षणो लक्ष्मणोऽपि च । श्वशुरः स्वसुरोऽपि स्याच्चरित्रं चरितं तथा ॥२०॥   पारदं पारतं वासा वासकः कृमिणा कृमिः । त्रिफला त्रिफलं चापि कृसरा कृशरापि च ॥२१॥   भवेद्वृष्टिस्तथा विष्टिः प्रियालः स्यात्पियालवत् । कलाटीनः कटाटीनो बलिशो बडिशोऽपि च ॥२२॥   संकरः शंकरोऽपि स्यान्नद्गलो मुद्गलोऽपि च । मुद्गरो मूद्गरश्चापि मकुटं मुकुटं त्विह ॥२३॥   सुकृतं सूकृतं चापि चुलुकं चूलुकं तथा । करञ्जः करजोऽपि स्यात्परेतः प्रेत उच्यते ॥२४॥   किर्मीरोऽपि च कर्मीरो हायनं हयनं स्मृतम् । शोण्डीयमपि शौण्डीरं ज्येष्ठे ज्यैठोऽपि दृश्यते ॥२५॥   सौदाम्नी च सुदाम्नी च सौदामन्यपि दृश्यते । जरठो जठरोऽपि स्यान्निमेषो निमिषोऽपि च ॥२६॥

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.