पातञ्जलयोगसूत्रम् तत्त्ववैशारदीविभूषितव्यासभाष्योपेतम् (१/३)

 
तदवस्थे चेतसि विषयाभावाद्बुद्धिबोधात्मा पुरुषः किंस्वभाव इति ?
 

तदा द्रष्टुः स्वरूपेऽवस्थानम् ॥३॥
 
 
व्यासभाष्यम्
 

स्वरूपप्रतिष्ठा तदानीं चितिशक्तिर्यथा कैवल्ये । व्युत्थानचित्ते तु सति तथापि भवन्ती न तथा ।।३।।
 
 

तत्त्ववैशारदी
 

संप्रत्युत्तरसूत्रमवतार(यन् / यितुं) चोदयति – तदवस्थे चेतसीति ।
किमापेक्षे ।
तत्तदाकारपरिणतबुद्धिबोधात्मा खल्वयं पुरुषः सदानुभूयते , न तु बुद्धिबोधरहितः । अतोऽस्य पुरुषस्य बुद्धिबोधः स्वभावः , सवितुरिव प्रकाशः । न च संस्कारशेषे चेतसि सोऽस्ति । न च स्वभावमपहाय भावो वर्तितुमर्हतीति – भावः ।
स्यादेतत् – संस्कारशेषामपि बुद्धिं कस्मात्पुरुषो न बुध्यत इति ।
अत आह – विषयाभावादिति । न बुद्धिमात्रं पुरुषस्य विषयः, अपि तु पुरुषार्थवती बुद्धिः । विवेकख्यातिविषयभोगौ च पुरुषार्थौ । तौ च निरुद्धावस्थायां न स्तः इति – सिद्धो विषयाभाव इत्यर्थः ।
सूत्रेण परिहरति – दा द्रष्टुः स्वरूपेऽवस्थानम्
स्वरूप इत्यारोपितं शान्तघोरमूढस्वरूपं निवर्तयति । पुरुषस्य हि चैतन्यं स्वरूपमनौपाधिकं, न तु बुद्धिबोधः शान्तादिरूपः । औपाधिको हि सः, स्फटिकस्येव स्वभावस्वच्छधवलस्य जपाकुसुमसन्निधानोपाधिररुणिमा । न चोपाधिनिवृत्तावुपहितनिवृत्तिः, अतिप्रसङ्गगादिति – भावः ।
स्वरूपस्य चाभेदेऽपि भेदं विकल्प्याधिकरणभाव उक्त इति ।
अयमेवार्थो भाष्यकृता द्योत्यते – स्वरूपप्रतिष्ठेति ।
तदानीम् = निरोधावस्थायां , न व्युत्थानावस्थायामिति – भावः ।
स्यादेतत् – व्युत्थानावस्थायामप्रतिष्ठिता स्वरूपे चितिशक्तिर्निरोधावस्थायां प्रतितिष्ठन्ती परिणामिनी स्यात् । व्युत्थाने वा स्वरूपप्रतिष्ठाने व्युत्थाननिरोधयोरविशेष इति ।
अत आह – व्युत्थानचित्त त्विति ।
न जातु कूटस्थनित्या चितिशक्तिः स्वरूपाच्च्यवते । तेन यथा निरोधे , तथैव व्युत्थानेऽपि । न खलु शुक्तिकायाः प्रमाणविपर्ययज्ञानगोचरत्वेऽपि स्वरूपोदयव्ययौ भवतः । प्रतिपत्ता तु तथाभूतमप्यतथात्वेनाभिमन्यते ।
निरोधसमाधिमपेक्ष्य संप्रज्ञातोऽपि व्युत्थानमेवेति ॥३॥

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.