अमरखण्डनम् (७)

कवितार्किकचूडामणिश्रीश्रीहर्षमिश्ररचितम्   अपरे त्वालङ्कारिका एवमाहुः — पादाङ्गदं तुलाकोटिर्मञ्जीरो नूपुरोऽस्त्रियाम् इत्याहुः यत्तदसत् । तुलाकोटिशब्दस्य लिङ्गनिश्चयाभावात् । यदि मञ्जीरपदसाहित्यात् पुंस्त्वं वदति , तर्हि तुलाकोटिः स्त्रियां प्रोक्ता मञ्जीरेऽप्यडुके त्रिषु इति कोशरत्नकृतनिर्णयस्य व्यर्थता स्यात् । स्त्रियां तुलाकोटिरासीत् मञ्जीरावर्तयोः पुमान् इति गोविन्दपादाद्युक्तिवैषम्यं प्रसज्येतेत्यलं खण्डनेन ।  तमालपत्रं तिलकं चित्रकं च विशेषकम् । द्वितीयञ्च तुरीयञ्च स स्त्रियामथ कुङ्कुमम् ॥ इति यत्तदसत् । फालाङ्कं चित्रकं दिव्यं तिलकं मुखमण्डनम् । तमालपत्रं प्रद्युम्नसहायं चापि नः स्त्रियाम् ॥ इति शब्दशब्दार्थचिन्तामणौ प्रतिपादनात् । स्मरः प्रियस्मरोद्योगचित्रकान्तिमनोहराः । विशेषकमुखाः शब्दसिलके क्लीबतापि च ॥ इति हेमचन्द्रोक्तेः । अत एव पार्थसारथिमिश्रोऽपि शब्दचिन्तामाणौ  आह — किञ्चापि चित्रकाद्याश्च तिलके पुंनपुसकाः  इति ।

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.