अमरखण्डनम् (९)

कवितार्किकचूडामणिश्रीश्रीहर्षमिश्ररचितम्                                     प्रस्थानं गमनं गमः इति यत्तदसत् । गमनं सङ्गतं यानं प्रस्थानं च प्रचालनम् । प्रभालिकादिशब्दाश्च पुंसि चेति विदुर्बुधाः ॥ इति शब्दचिन्तामाणौ । गमनस्तु कलानाथे महेश्वरवसन्तयोः । प्रस्थाने बाहुलेये च पुंसि त्रिषु विकारिषु ॥ इति पर्वतवर्धनोऽपि आह शब्दानुशासने । पांसुर्ना न द्वयो रजः इति न समीचीनम् । शिरोवाचि शिरःशब्दो रजोवाचि रजस्तथा । शिरश्च रज इत्येव सकारान्ते च पुंसि च ॥ इति शब्दशब्दार्थचिन्तामाणौ ।  रजस्तु पुंस्यकारान्तः पांसौ  शम्भौ ॠतावपि इत्यादयः । केतनं ध्वजमस्त्रियाम् इत्याह यत्तदयोग्योम् । केतनं पुंसि लशुने ध्वजे चन्द्रे च न स्त्रियाम्  इति शब्दानुशासनात् । स्त्रियां कृषिः पाशुपाल्यं वाणिज्यञ्चेति वृत्तयः इति यत्तन्न विचारक्षमम् । वाणिज्यं चापि वाणिज्या वाणीज्या इति सम्मता इति शब्दचन्द्रिकायाम् । वृत्तौ प्रोक्ता च वाणीज्यं वाणिज्यापि च वाणिजम् इति गोविन्दपादाः ॥

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.