अमरखण्डनम् (८)

                                              कवितार्किकचूडामणिश्रीश्रीहर्षमिश्ररचितम्   तत्कालस्तु तथात्वं स्यादायातिः काल उत्तरः इत्यत्र आयातिशब्दस्य लिङ्गनिश्चयाभावाद् अनुचितमेत्प्रकरणादिना । तदसिद्धेश्च । यदि आयतिशब्दस्य  स्यात्प्रभावोऽपि चायतिः इति नानार्थेषूक्तत्वात् तत्राप्रकरणात् स्त्रीत्वस्य कॣप्तत्वेऽपि स्त्रीत्वमुन्नेयमिति । तर्हि प्रायश इति निबन्धनस्य निष्फलत्वं स्यात्  ।  एतदुपलक्षकमित्युच्यमाने सर्वेषां पर्यायाणां लिङ्गादीनां च उपलक्षका इति स्याताम् । एवं च स्वरव्ययम् इत्युक्त्यैव सवेषामुपलक्षकविधया सिद्धिवशात् ग्रन्थमात्रोच्छेदः स्यादित्यलं धावनेन । एवं च तत्निबन्धनमेव तत्कण्ठबन्धनं जातमिति सूचितम् ।  निगलस्तु गलोद्देशे इति न सम्यक् । निगालश्च निगाला च निगालं च निगालकम् । निगाली च गलोद्देशे गलीये वाच्यवच्च तत् ॥ इति शब्दशब्दार्थमञ्जूषायाम् । तत् उक्तशब्दजातमित्यर्थः  । फलकोऽस्त्री फलं चर्म संग्राह्यो मुष्टरस्य यः इति यत्तदसत् । फलकस्त्रीषु विष्ण्वादौ फलकश्चर्मणि स्मृतः इति मञ्जूषायाम् । शिलाभेदे चर्मणि च फलको सदलेषु (?) इति गोवर्धनोऽपि आह मणौ । दारुपात्रविशेषे च फालेऽश्मनि च चर्मणि । फलकः पुंसि वरदे फलकस्त्रिषु सम्मतः ॥ इति शब्दरत्ने ॥

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.