पातञ्जलयोगसूत्रम् तत्त्ववैशारदीविभूषितव्यासभाष्योपेतम् (१/१५)

दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसञ्ज्ञा वैराग्यम् ॥१५॥ 

व्यासभाष्यम्
 स्त्रियोऽन्न(न्नं)पानमैश्वर्यमिति दृष्टविषये (वितृष्णस्य / विरक्तस्य) (दृष्टविषयवितृष्णस्य) स्वर्गवैदेह्यप्रकृतिलयत्वप्राप्तावानुश्रविकविषये वितृष्णस्य दिव्यादिव्यविषयसम्प्रयोगेऽपि चित्तस्य विषयदोषदर्शिनः प्रसङ्ख्यानबलादनाभोगात्मिका हेयोपादेयशून्या वशीकारसञ्ज्ञा वैराग्यम् ।। १५ ।।

तत्त्ववैशारदी
वैराग्यमाह – दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसञ्ज्ञा वैराग्यम् । चेतनाचेतनेषु दृष्टविषयेषु वितृष्णतामाह — स्त्रिय इति । ऐश्वर्यमाधिपत्यम् । अनुश्रवो वेदस्ततोऽधिगता आनुश्रविकाः स्वर्गादयः । तत्रापि वैतृष्ण्यमाह – स्वर्गेति । देहरहिता विदेहाः करणेषु लीनाः , तेषां भावो वैदेह्यम् । अन्ये तु प्रकृतिमेवात्मानमभिमन्यमानाः प्रकृत्युपासकाः प्रकृतौ साधिकारायामेव लीनास्तेषां भावः प्रकृतिलयत्वम् ; तत्प्राप्तिविषये , आनुश्रविकविषये वितृष्णस्य , आनुश्रविकविषये वितृष्णो हि स्वर्गादिप्राप्तिविषये वितृष्ण उच्यते । 
ननु यदि वैतृष्णमात्रं वैराग्यम् , हन्त विषयाप्राप्तावपि तदस्तीति वैराग्यं स्यादिति ।
अत आह – दिव्यादिव्येति । न वैतृष्ण्यमात्रं वैराग्यम् , अपि तु दिव्यादिव्यविषयसम्प्रयोगेऽपि चित्तस्यानाभोगात्मिका । तामेव स्पष्टयति – हेयोपादेयशून्या आसङ्गद्वेषरहितोपेक्षाबुद्धिर्वशीकारसञ्ज्ञा ।
कुतः पुनरियमित्यत्राह – प्रसङ्ख्यानबलादिति । तापत्रयपरीतता विषयाणां दोषः , तत्परिभावनया तत्साक्षात्कारः प्रसख्यानम् , तद्बलादित्यर्थः । 
यतमानसञ्ज्ञा , व्यतिरेकसञ्ज्ञा, एकेन्द्रियसञ्ज्ञा , वशीकारसञ्ज्ञा चेति चतस्त्रः सञ्ज्ञा इत्यागमिनः । 
रागादयः खलु कषायाश्चित्तवर्तिनस्तैरिन्द्रियाणि यथास्वं विषयेषु प्रवर्तन्ते(प्रवर्त्यन्ते) , तन्मा प्रवर्तिषतेन्द्रियाणि तत्तद्विषयेष्विति तत्परिपाचनायारम्भः प्रयत्नः , सा यतमानसञ्ज्ञा । 
तदारम्भे सति केचित्कषायाः पक्वाः , पच्यन्ते पक्ष्यन्ते च केचित् । तत्र पक्ष्यमाणेभ्यः पक्वानां व्यतिरेकेणावधारणं व्यतिरेकसञ्ज्ञा । 
इन्द्रियप्रवर्तनासमर्थतया पक्वानामौत्सुक्यमात्रेण मनसि व्यवस्थानमेकेन्द्रियसञ्ज्ञा । 
औत्सुक्यमात्रस्यापि निवृत्तिरुपस्थितेषु (अपि / च) दिव्यादिव्यविषयेषूपेक्षाबुद्धिः सञ्ज्ञात्रयात्परा वशीकारसञ्ज्ञा । एतयैव च पूर्वासां चरितार्थत्वान्न ताः पृथगुक्ता इति सर्वमवदातम् ॥१५॥

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.