पातञ्जलयोगसूत्रम् तत्त्ववैशारदीविभूषितव्यासभाष्योपेतम् (१/१९)

स खल्वयं द्विविधः – उपायप्रत्ययो भवप्रत्ययश्च । तत्रोपायप्रत्ययो योगिनां भवति –
भवप्रत्ययो विदेहप्रकृतिलयानाम् ॥१९॥ 

व्यासभाष्यम् 
विदेहानां देवानां भवप्रत्ययः । ते हि स्वसंस्कारमात्रोप(योगेन/गतेन) चित्तेन कैवल्यपदमिवानुभवन्तः स्वसंस्कारविपाकं तथाजातीयकमतिवाहयन्ति । तथा प्रकृतिलयाः साधिकारे चेतसि प्रकृतिलीने कैवल्यपदमिवानुभवन्ति, यावन्न पुनरावर्ततेऽधिकारवशाच्चित्तमिति ॥१९॥ 
तत्त्ववैशारदी 
निरोधसमाधेरवान्तरभेदं हानोपादानाङ्गमार्शयति – स खल्वयं निरोधसमाधिर्द्विविधः उपायप्रत्ययो भवप्रत्ययश्च । उपायो वक्ष्यमाणः श्रद्धादिः प्रत्ययः कारणं यस्य निरोधसमाधेः स तथोक्तः । भवन्ति जायन्तेऽस्यां जन्तव इति भवोऽविद्या भूतेन्द्रियेषु वा विकारेषु प्रकृतिषु वाऽव्यक्तमहदहङ्कारपञ्चतन्मात्रेष्वनात्मस्वात्मख्यातिस्तौष्टिकानां वैराग्यसम्पन्नानाम् । स खल्वयं भवः प्रत्ययः कारणं यस्य निरधेसमाधेः स भवप्रत्ययः ।
तत्र तर्योमध्ये उपायप्रयत्यो योगिनां मोक्षमाणानां भवति । विशेषविधानेन शेषस्य मुमुक्षुसम्बन्धं निषेधति । केषां तर्हि भवप्रत्यय इत्यत्र सूत्रेणोत्तरमाह – भवप्रत्ययो विदेहप्रकृतिलयानाम् । विदेहाश्च प्रकृतिलयाश्च तेषामित्यर्थः । तद्व्याचष्टे – विदेहानां देवानां भवप्रत्ययः । भूतेन्द्रियाणमन्यतम(मा/दा)त्मत्वेन प्रतिपन्नास्तदुपासनया तद्वासनावासितान्तःकरणाः पिण्डपातानन्तरमिन्द्रियेषु भूतेषु वा लीनाः संस्कारमात्रावशेषमनसः षाट्कौशिकशरीररहिता विदेहाः । ते हि स्वसंस्कारमात्रोपयोगेन चित्तेन कैवल्यपदमिवानुभवन्तः प्राप्नुवन्तो विदेहाः ।
अवृत्तिकत्वं च कैवल्येन सारूप्यम्, साधिकारसंस्कारशेषता च वैरूपयम् । संस्कारमात्रोपभोगेनेति क्वचित्पाठः । तस्यार्थः – संस्कारमात्रमेवोपभोगो यस्य न तु चित्तवृत्तिरित्यर्थः । प्राप्तावधयः स्वसंस्कारविपाकं तथा जातीयकमतिवाहयन्ति अतिक्रामन्ति, पुनरपि संसारे विशन्ति । तथा च वायुप्रोक्तम् –
दश मन्वन्तराणीह तिष्ठन्तीद्रियचिन्तकाः । 
……………..भौतिकास्तु शतं पूर्णम् । इति ।
तथा प्रकृतिलयाश्चाव्यक्तमहदहंकारपञ्चतन्मात्रेष्वन्यतम(मा/दा)त्मत्वेन प्रतिपन्नास्तदुपासनया तद्वासनावासितान्तःकरणाः पिण्डपातानन्तरमव्यक्तादीनामन्यतमस्मिँल्ली(मे ली)नाः साधिकारेऽचरितार्थे । एवं हि चरितार्थं चेतः स्याद्यदि विवेकख्यातिमपि जनयेदजनितसत्त्वपुरुषान्यताख्यातेस्तु चेतसोऽचरितार्थस्यास्ति साधिकारतेति । साधिकारे चेतसि प्रकृ(तौ/ति०)लीने कैल्यपदमिवानुभवन्ति यावन्न पुनरावर्ततेऽधिकारवशाच्चित्तमिति । प्रकृतिसाम्यमुपगतमप्यवधिं प्राप्य पुनरपि प्रादुर्भवति ततो विविच्यते । यथा वर्षातिपाते मृद्भावमुपगतो मण्डूकदेहः पुनरम्भोदवारिधारावसेकान्मण्डूकदेहभावमनुभवतीति । तथा च वायुप्रोक्तम्–
…………….. सहस्रं त्वाभिमानिकाः । 
बौद्धा दशसहस्राणि तिष्ठिन्ति विगतज्वराः ॥ 
पूर्णं शतसहस्रं तु तिष्ठन्त्यव्यक्तचिन्तकाः । 
पुरुषं निर्गुणं प्राप्य कालसङ्ख्या न विद्यते ॥ इति ।
तदस्यपुनर्भवप्राप्तिहेतुतया हेयत्वं सिद्धम् ॥१९॥

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.