उत्तरगीता गौडपादीयदीपिकासहिता (७)

एवमात्मतत्त्वापरोक्षज्ञा(नी/नेन) मुक्तः सन् ईश्वर एव जायते । तस्य स्वरूपमाह– यो वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः । तस्य प्रकृतिलीनस्य यः परः स महेश्वरः  ॥१८॥ वेदादौ सर्ववेदानामादौ वेदस्याधःस्रवणपरिहाराय निधीयमानः । वेदान्ते च सर्ववेदानामन्ते उपर्युत्क्रमणपरिहाराय प्रतिष्ठितः संस्थापितः । चकारात्सर्ववेदरक्षणाय वेदमध्ये च निहितः यः स्वरः प्रणवात्मकः । तस्य प्रणवस्य परावस्थायां लीनस्य यः परः परादिवाक्यचतुष्टयबोधितः । उपलक्षणञ्चैतत् सर्वप्राणेन्द्रियकरणप्रबोधकः सर्वनियन्ता सर्वान्तर्यामी यो महेश्वरः इति प्रसिद्धः । स एवात्मतत्त्वज्ञानी नान्य इत्यर्थः ॥१८॥ आत्मतत्त्वापरोक्षानुभवात्पूर्वं यावत्तत्साधने प्रयत्नः कृतः, ज्ञाने च तस्मिन् अनुभूते स न कर्तव्य इत्याह – नावार्थी तु भवेत्तावद्यावत्पारं न गच्छति । उत्तीर्णे तु सरित्पारे नावया  किं प्रयोजनम् ॥१९॥ यावत्पर्यन्तं पारं नदीतीरं न गच्छति न सम्प्राप्नोति तावत्पर्यन्तं नावार्थी नदीतरणसाधनार्थी भवेत् भूयात् । सरित्पारे नदीतीरे उत्तीर्णे सति नावया नदीतरणसाधनेन किं प्रयोजनम् ? किमपि नास्तीत्यर्थः । तद्वदत्रापि आत्मापरोक्षे जाते शास्त्रादिभारैः किं प्रयोजनम् ? न किमपीति भावः ॥१९॥   तदेव भङ्ग्यन्तरेण सदृष्टान्तमाह — ग्रन्थमभ्यस्य मेधावी ज्ञानविज्ञानतत्परः । पलालमिव धान्यार्थी त्यजेद्ग्रन्थमशेषतः ॥२०॥ मेधावी बुद्धिमान् ग्रन्थमभ्यस्य वेदान्तश्रवणं कृत्वा ज्ञाने सामान्यज्ञाने विज्ञाने विशेषानुभवे तत्परः सन् ग्रन्थं सर्वं शास्त्रं त्यजेत् । अत्र दृष्टान्तः – धान्यार्थी धान्यसहितं तृणमादाय तद्गतधान्यस्वीकारानन्तरं पलालं गतकणशं तृणं यथा त्यजति तद्वदित्यर्थः ॥२०॥

उत्तरगीता गौडपादीयदीपिकासहिता (६)

एवं जीवन्मुक्तस्य देहादिष्वभिनिवेशो नास्तीत्याह — स्वयमुच्चलिते देहे देही न्यस्तसमाधिना । निश्चलं तं विजानीयात्समाधिस्थस्य लक्षणम् ॥१५॥ देहे स्वयमनादिप्रारब्धकर्मवासनावशादुच्चलिते गमनादिकं कुर्वत्यपि देही जीवः न्यस्तसमाधिना निश्चलसमाधियोगेन निश्चलं यथा भवति तथा तं परमात्मानं विजानीयात् तदेव समाधिस्थस्य आत्मयोगस्थितस्य लक्षणमित्युच्यते ॥१५॥ इतोऽप्यात्मज्ञस्य लक्षणमाह — अमात्रं शब्दरहितं स्वरव्यञ्जनवर्जितम् । बिन्दुनादकलातीतं यस्तं वेद स वेदवित् ॥१६॥ अमात्रं ह्रस्वदीर्घप्लुतरहितं शब्दरहितं शब्दातीतं स्वरव्यञ्जनवर्जितमक्षरसमूहात्मकपदानभिधेयं बिन्दुनादकलातीतम्, अनुस्वारः बिन्दुः । संवृत्ते गलविवरे  यद्घण्टानिह्रादवदनुरणनं स नादः । कला नादैकदेशः । तैरतीतं यथाकथञ्चिच्छब्दावाच्यमित्यर्थः । एतादृशं ब्रह्म यो वेद स वेदवित् सकलवेदान्ततात्पर्यज्ञो नान्य इत्यर्थः ॥१६॥ एवं परमात्मतत्त्वज्ञानस्य असंभावनाविपरीतभावनादिनिवृत्तौ सत्यां न किञ्चित् कृत्यमस्तीत्याह — प्राप्ते ज्ञानेन विज्ञाने ज्ञेये च हृदिसंस्थिते । लब्धशान्तिपदे देहे न योगो नैव धारणा ॥१७॥ ज्ञानेन परोक्षात्मकेन विज्ञाने अपरोक्षानुभवे , यद्वा ज्ञानेन शास्त्राचार्योपदेशजन्येन विज्ञाने अनुभवात्मके प्राप्ते सति ज्ञेये च सर्ववेदान्ततात्पर्यगोचरे परमात्मनि हृदि संस्थिते हृद्यपरोक्षतया भासमाने सति देहे देहोपाधिमति जीवे लब्धशान्तिपदे सम्प्राप्तब्रह्मतत्त्वे (तत्त्वे / भावे) सति तदनुयोगोऽपि नास्ति धारणा नास्ति । सिद्ध(द्धे)फले साधने प्रयोजनाभावात् ॥१७॥ 

उत्तरगीता गौडपादीयदीपिकासहिता (५)

एवमुक्तप्रकारेण योगी भूत्वा ब्रह्मज्ञाननिष्ठ एव स्यादित्याह — स्थिरबुद्धिरसम्मूढो ब्रह्मविद्ब्रह्मणि स्थितः । बहिर्व्योमस्थितं नित्यं नासाग्रे च व्यवस्थितम् ॥ निष्कलं तं विजानीयाच्छ्वासो यत्र लयं गतः ॥११॥ ब्रह्मविदुक्तप्रकारेण ब्रह्मज्ञानी सन् स्थिरबुद्धिः निश्चयज्ञानी भूत्वा असम्मूढः अज्ञानरहितः सन् ब्रह्मणि स्थितः ब्रह्मनिष्ठ एव नित्यं यत्र श्वासः श्वासवायुः लयं गतः नाशं प्राप्तः तत्र नासाग्रे व्यवस्थितं बहिर्व्योमस्थितं बहिराकाशस्थितं च निष्कलं कालातीतं  ब्रह्म जानीयात् ॥११॥ ब्रह्मज्ञाननिष्ठस्य मनोनैश्चल्यार्थं धारणाविशेषमाह — पुटद्वयविनिर्मुक्तो वायुर्यत्र विलीयते । तत्र संस्थं मनः कृत्वा तं ध्यायेत्पार्थ ईश्वरम् ॥१२॥ हे पार्थ पुटद्वयविनिर्मुक्तः नासारन्ध्रान्निर्गतो वायुः यत्र विलीयते लयं गच्छति तस्मिन् मार्गे सम्यक् स्थितं मनः कृत्वा तमीश्वरं ध्यायेत् वक्ष्यमाणप्रकारेण ध्यायेत् ॥१२॥ तमेव प्रकारमाह — निष्कलं तं विजानीयात् षडूर्मिरहितं शिवम् ॥१३॥ निष्कलं निष्कृष्टाहङ्कारं चैतन्यात्मकमत एव षडूर्मिरहितं क्षुत्पिपासादिहीनं शिवं मङ्गलस्वरूपमिति विजानीयात् ध्यायेदित्यर्थः ॥१३॥ किञ्च — प्रभाशून्यं मनःशून्यं बुद्धिशून्यं निरामयम् ॥ प्रभाशून्यं वृत्त्यात्मकप्रकाशरहितम् । तत्र हेतुः मनःशून्यं मनोरहितमत एव बुद्धिशून्यमासक्तिरहितं निरामयं निर्व्याजमत एव निराभासं भ्रमरहितमत एव सर्वशून्यं स्वव्यतिरिक्तवस्तुमात्रस्य मिथ्यात्वेन आनन्दैकरसं यद्ब्रह्म तद्ध्यानं समाधिः ॥ तस्मिन् स्थितस्य किं लक्षणमित्याह — सर्वशून्यं निराभासं समाधिस्थस्य लक्षणम् । त्रिशून्यं यो विजानीयात्स तु मुच्येत बन्धनात् ॥१४॥ त्रिशून्यं यो विजानीयात् पूर्वोक्तप्रभादिशून्यं यो विजानीयात् बुध्येत् । अनेन जाग्रदाद्यवस्थात्रयशून्यत्वं दर्शितम् । प्रभामनोबुद्धिशब्दैः क्रमेण तासामभिधानात् तादृशं ब्रह्म यो विजानीयात् स समाधिस्थः बन्धनात् संसारबन्धनान्मुच्यते मुक्तो भवति ॥१४॥