अमरखण्डनम् (३)

                                            कवितार्किकचूडामणिश्रीश्रीहर्षमिश्ररचितम्                   स्त्रियां बहुस्वप्सरसः स्वर्वेश्या उर्वशीमुखाः इति यदुक्तं तदयुक्तम् । अप्सरा चाप्यप्सराश्च किञ्चाप्सरस इत्यपि इति मुचिकुन्दभाष्यविवरणे महेन्द्राचार्याः । अत एव भास्कलभाष्येऽपि बहुत्वमप्सरसादीनाम् इतीदं सूचितम् इति शारदातिलकभाष्यविवरणेऽप्यस्मद्गुरवः सङ्घभटाचार्या अप्याहुः । एतदधिकं तत्रैव द्रष्टव्यं सूक्ष्मशेमुषीभिः । तत्सर्वं नोक्तमिति तदज्ञता स्फुटीकृता । नच तत्सोऽर्थ क्त्यैव (?)…..र्गप्रदर्शनमेवं कृतमिति वाच्यम् । तथा चेत् जातिर्जातं च सामान्यम् , स्थलं स्थली इति भणनमेव न स्यात् । तत्रापि तदेवेत्युक्तावापि अनवस्थादोषः । किञ्च विरिञ्चनादिपर्यायाणामेकपर्यायविकारकरणेनैव चारितार्थ्यादन्येषामजागलस्तनता इत्येतावन्तग्रन्थविरोध एव स्फूर्जत्येवेत्यलं शोधितशोधितेन ॥ तमस्तु राहुः स्वर्भानुः सैह्मिकेयो विधुंतुदः इति यत्तदसत् । तम इति शब्दस्य लिङ्गनिश्चयाभावात् । न च तमिस्रं तिमिरं तमः इति वाक्यादत्रापि नपुंसकतैवोपेया । अत एव रजो गुणेऽपि स्त्रीवृष्ये राहोर्वान्ते गुणः तमः इत्यभिधानान्तरम् । अतस्तत्रापि क्लीबतैवेत्युच्यत इति वाच्यम् । तर्हि पूः स्त्री पुरीनगर्यौ वा इत्यस्य व्यर्थतैव , पुरमित्युत्तरानुशासनात् । आस्तामेतत् । यदि रूपभेदेनोच्यते इत्युच्यमाने पुंस्त्वं तदा रजो गुणेऽपि इति कोशविरोधः । किञ्च तव मते पुंस्त्वानुशासनाभावाद् अगत्या क्लीबतैवेति सिद्धम् ।

अमरखण्डनम् (२)

                                          कवितार्किकचूडामणिश्रीश्रीहर्षमिश्ररचितम् किञ्च —               उपेन्द्र इन्द्रावरजो माधवः श्रीपतिर्हरिः  इत्यादिकं क्वचिदुक्तमेवेति पुनः स्मरीकरिष्यते । एवं चैतत्तात्पर्येणैव —                        “ ……………दावस्तु दावो वनहुताशनः”                       “ पृषदश्वो गन्धवहो गन्धवाहानिलाशुगाः”                    “…………….तारा तारकाप्युडु वास्त्रियाम्”                    “रोहितो लोहितो रक्तः शोणः कोकनदच्छविः”                   “निक्वाणो निक्वणः क्वाणः क्वणः क्वणनमित्यपि”                  “भ्रकुंसश्च भ्रुकुंसश्च भ्रूकुसश्चेति नर्तकः”                  “अनादरः परिभवः परीभावस्तिरस्क्रिया “                 “कौतूहलं कौतुकं च कुतुकं च कुतूहलम्”                 “निम्नं गभीरं गम्भीरं ………………….”                “खगे विहङ्गविहगविहङ्गमविहायसाः ।               शकुन्तपक्षिशकुनशकुन्तशकुनिद्विजाः ।              पतत्रिपत्रिपतगपतत्पत्ररथाण्डजाः ॥”              “द्राक्षा लाक्षा जतु क्लिबे ………………..”             “वाणिज्यं तु वणिज्यं स्यात् …………………”          इत्याद्युक्ता  । एवं चात्र यावद्विकारवक्तृत्वस्य विषयत्वमिति स्फुट्यते । तथापि भाजनं पात्रमित्यादिषु नोक्तत्वात् क्वचित्प्रदेशप्रकाशनमितीदं कियदिति । प्रकृतमनुसरामः । किञ्च कोशस्तु द्विविधः पर्यायनानार्थभेदात् । अत एव पर्यायरत्नमाला, पर्यायार्णवः, नानार्थचन्द्रिका, नानार्थशिखामणिः, शब्दशब्दार्थमञ्जूषा इत्यादिरूपेण लोकव्यवहारः । एष तु द्विविधरूपः सलिङ्गनिर्लिङ्गवर्गव्यतिरिक्तानां वर्गाणां पर्यायत्वादस्मिन् ।  अत एव —  एकार्थवाचिशब्दानां पर्यायो मेलनं मतः इति सुदर्शनाचार्यभट्टाचार्या आहुः मञ्जर्याम् । एवञ्च तन्निबन्धनेनैव तत्कण्ठबन्धनं कुर्महे । किञ्चासङ्गतान्तरमत्रास्ति ।           अमरा निर्जरा देवा जिष्णुरिन्द्रः शतक्रतुः इत्यादिना सामान्यविशेषाभावेन सर्वत्र प्रणीतमेव न्याय्यम् । नैर्ऋतिपर्यायार्धे असुरा दैत्यदैतेयाः इति सामान्यराक्षसपर्यायगणनाप्रस्तावे तत्पर्यायभूतान् —       राक्षसः कोणपः क्रव्यात्क्रव्यादोऽस्रप आशरः      रात्रिञ्चरो रात्रिचरः …………………………… ॥  इत्यादिशब्दान् विहाय विशेषगणनाया विशेषपुस्कारेण नीतमिति तन्नियतिः किमु वक्तव्येत्यत्रोपरम्यते  ।

अमरखण्डनम् (१)

कवितार्किकचूडामणिश्रीश्रीहर्षमिश्ररचितम्   अतिचित्रमिदं हि चिन्त्यताम् विबुधैरप्यबुधातिजल्पितम् । रसवन्ति भवन्ति (?) तद्यथा – मरसिंहस्य कृतिप्रकाशनम् ॥ तदिहैव विविच्यतेऽखिलं शतशस्त्वेवमिति प्रबोधयन् । रसिकाः सरसी(?) कान्तमालस- द्हृदयं ते सदयं पिबन्तु भोः ॥ यथा – “समाहृत्य” इत्यादौ । अयमाशयः – विपुलसंकुलप्राचीनग्रन्थशब्दवर्गै रूपभेदादिपूर्वकं बहुलनाम यावल्लिङ्गविशिष्टत्वेन ग्रन्थरचना क्रियते  इति । एतद्रीत्यात्र न प्रतिमितीदं (?) न सम्यक् । यथा वा —               हय उच्चैःश्रवाः सूतो मातलिर्नन्दनं वनम्                              इत्यत्र          हय उच्चैःश्रवा नीला शुभ्राङ्गी शक्रवाहनः ।        सूतोऽस्य मातलिः तिप्रः देवसारथिरित्यपि ॥        वनं च नन्दनं देवकाननं नन्दनामकम् ॥       देवोद्यानं ……………………………… ॥ इत्यादि पर्यायरत्नमालारचितमस्ति नामबाहुल्यं हयादिना । किञ्च – मातलिर्माकविस्तिप्रः सारथिस्तु हयङ्कषः इति रसभः । एवमेव तत्र तत्र कोशेषु वर्तते । तट्टीकमेव(?) नामरचितमिति बहुलयावन्नामता नास्तीत्यस्य निबन्धनभङ्गः । न च सङ्क्षिप्तपदेन तद्दोषपरिहार  इति वाच्यम् ; तदपेक्षया विशेषपरिष्काराभावादश्रद्धेयत्वप्रसक्तेः । किञ्च इन्द्रादिपर्यायाणां प्रवचनात् तद्बाध किता (बाधकता) स्यात् । न च प्राचुर्यत्वेन प्रतिपादनमिति वाच्यम् ; तस्याविवक्षित्वात् स्वारस्याभावात्  ।             पृथुरोमा झषो मत्स्यो मीनो वैसारिणोऽण्डजः इत्यादिषु बहुषु प्रतिपादितस्य व्यर्थतापत्तेश्च । अत एव —                       देवलोको देवनिधिः स्वर्गः स्वभुवनं परम् ।                       राजालयं सौख्यनिधिर्निरर्गलशुभोदयः ॥                     स्वर्लोकस्तूर्ध्वलोकः स्यादपलोदपलोदयः ।                             मन्दरः सैरिकः शक्रभवनं खं दिवं नभः ॥            इति केशवः ॥                 वराली मेघनिलया सौख्याधारा सुखालया ।                 दूर्वामरावती स्थूणा गुलूची त्वमरास्मृते ॥ इति विश्वप्रकाशिकाकारः ॥               शतकोटिर्भिदुर्वज्रं व्याधावः शतधारकम् इति वैजयन्त्याम् ॥               वज्रोऽशनिर्गिरीकण्ठः पविर्दम्भोलिरक्षभम् इति रभसः ॥                 तारा भं रात्रिजं धिष्ण्यं सन्नक्षत्रमुडुर्न ना इति वैजयन्त्याम् ॥               बलभद्रो बलश्चैव तस्य संवर्त्तकं हलम् ।               सौनन्दमस्य मुसलं खड्गस्तु खचितः …॥ इति वैजयन्त्याम् ॥ एवं तत्र तत्र द्रष्टव्यम् । एतेन प्रतिसंस्कृतनिबन्धस्याजागलस्तनता व्यक्ता ।