उत्तरगीता गौडपादीयदीपिकासहिता (४)

एवं योगधारणयोपासकस्य प्राणायामपरायणस्य नान्तरीयकफलमप्याह — गच्छँस्तिष्ठन् सदाकालं वायुस्वीकरणं परम् ।

सर्वकालप्रयोगेण सहस्रायुर्भवेन्नरः ॥८॥

 नरः शतायुः पुरुषः शतेन्द्रिय इति परिमितायुरपि गच्छन् गमनकाले तिष्ठन् अवस्थानकाले सदाका(लं/ले)सर्वस्मिन् स्नानशयनादिकालान्तरे परं विशेषेण वायुस्वीकरणं प्राणायामं कुर्वन् तेन सर्वकालप्रयोगेण सार्वकालिकवायुधारणया सहस्रायुः सहस्रवर्षजीवी भवेत् भूयादित्यर्थः ॥८॥ ननु परमफलं कदा भवतीत्यत्राह — यावत्पश्येत् खगाकारं तदाकारं विचिन्तयेत् । खगाकारं हंसरूपं यावत्प्रपश्येत् यावत्पर्यन्तं साक्षात्कुर्यात् तावत्पर्यन्तं तदाकारं ब्रह्मरूपं पूर्वोक्तधारणया प्रवृद्धायुः विचिन्तयेत् ध्यायेदित्यर्थः ॥ तादृशात्मसाक्षात्कारार्थमात्मजगतोरभेदमाह — खमध्ये कुरु चात्मानमात्ममध्ये च खं कुरु ॥९॥ आत्मानं खमयं कृत्वा न किञ्चिदपि चिन्तयेत् ॥१०॥ खमध्ये दहराकाशमध्ये आत्मानं परमात्मानं कुरु एतदभिन्नसत्ताकमिति भावयेदित्यर्थः । आत्ममध्ये च परमात्मनि खं कुरु आाकाशं कुरु तदुपादानकं भावयेत् ॥९॥ आत्मानं परमात्मानं खमयमाकाशात्मकं कृत्वा किञ्चिदपि ब्रह्मव्यतिरिक्तम(न्यद)पि न चिन्तयेत् न ध्यायेदित्यर्थः । यद्वा खशब्देन जीवोऽभिधीयते । आकाशशरीरं ब्रह्म इति श्रुतेः आत्मशब्देन परमात्माभिधीयते । तयोरैक्यं बुद्ध्वा न किञ्चिदपि चिन्तयेत् ॥१०॥

उत्तरगीता गौडपादीयदीपिकासहिता (३)

मुक्तौ जीवपरयोरैक्यं प्रतिपादयितुमध्यारोपापवादाभ्यां निष्प्रपञ्चं ब्रह्म प्रपञ्च्यते (जीवपरयोरैक्यं प्रतिपादयते . इति पाठान्तरम्) —   काकीमुखककारान्त उकारश्चेतानाकृतिः । अकारस्य च लुप्तस्य कोऽर्थः सम्(प्रति/प)पद्यते ॥७॥   कं अकं काके सुखदुःखे ते अस्य स्त इति काकी जीव अविद्याप्रतिबिम्बः ।  तस्य मुखं मुखस्थानीयं बिम्बभूतं यद्ब्रह्म तत्प्रतिपादकं यत्ककारान्तं मुखमित्येतत्काकाक्षिन्यायेनात्रापि सम्बद्ध्यते । तथा च शब्दश्लेषः मुखभूतककारस्य काकीत्यत्र प्राथमिकककारस्य अन्तः अन्तिमं यदक्षरमकारात्मकं पञ्चीकृतपञ्चमहाभूतानि तत्कार्याणि विराडित्युच्यते । एतत्स्थूलशरीरमात्मनः इन्द्रियैरर्थोपलब्धिर्जागरितं तदुभयाभिमान्यात्मा विश्व एतत्त्रयमकारस्यार्थः । उकारश्चेतनाकृतिः काकीमुखेत्यत्र मकारात्परो य उकार अपञ्चीकृतपञ्चमहाभूतानि तत्कार्याणि सप्तदशकं लिङ्गं हिरण्यगर्भ इत्युच्यते । एतत्सूक्षमशरीरमात्मनः करणेषूपसंहृतेषु जागरितसंस्कारजप्रत्ययः स्वविषयस्वप्नः तदुभयाभिमान्यात्मा तैजसः । एतत्त्रयमुकारस्यार्थः । चेतनाकृतिः चेतनस्य हिरण्यगर्भात्मकतैजसस्य आकृतिः वाचकः । मकारस्य काकीमुखेत्यत्र उकारात्पूर्वमभिहितो यो मकार इमं शरीरद्वयकारणमात्माज्ञानं साभासमव्याकृतमित्युच्यते । तच्च न सत् नासत् नापि सदसत् न भिन्नं नाभिन्नं नापि भिन्नाभिन्नं कुतश्चिन्न निरवयवं न सावयवं नोभयं किन्तु केवलब्रह्मात्मैकत्वज्ञानापनोद्यं सर्वप्रकारकज्ञानोपसंहारो बुद्धेः कारणं सुषुप्तिः तदुभयाभिमान्यात्मा प्राज्ञः । एतत्त्रयं मकारस्यार्थः । लुप्तस्य अकारस्य उकारे उकारो मकारे मकारः ओङ्कारे एवं लुप्तस्य कोऽर्थः ककारात् परो य अकारः तस्य योऽर्थः लक्ष्यस्वरूपं तत्संप्रतिपद्यते तदैक्यं प्राप्नोतीत्यर्थः । अयमात्मा ब्रह्म , स यश्चायं पुरुषे यश्चासावादित्ये स एकः , तत्त्वमसि , अहं ब्रह्मास्मि इत्यादिश्रुतिभ्य इति भावः । यद्वा कं अकं काके सुखदुःखे ते अस्य स्त इति काकी जीवः । तत्प्रतिपादकशब्दस्य मुखे अग्रे यः ककारः तस्यान्तो य अकारः ब्रह्म चेतनाकृतिः जीवाकार इत्यर्थः ।   ब्रह्मैव स्वाविद्यया संसरतीति न्यायादकारस्य जीवत्वाकारस्य लुप्तस्य अपगतस्य कोऽर्थः अखण्डाद्वितीयसच्चिदानन्दरूपोऽर्थः तं काकीमुखेत्याद्युक्तप्रकारेणैक्यानुसन्धानात् सम्प्रतिपद्यते प्राप्नोतीत्यर्थः । (ई / इ)कारश्चेतनाकृतिः इति पाठे ( इ / ई )कारः मूलप्रकृतिः तस्य ब्रह्मणश्चेतयमाना आकृतिः शक्तिः ( / आ)कारस्य लुप्तस्य परिणाममानाविद्यालोपवतः ब्रह्मणः कोऽर्थः ककारात्परो योऽकारः तस्य योऽर्थः लक्ष्यस्य स्वरूपं तत्संप्रतिपद्यते तदैक्यं प्राप्नोतीत्यर्थः । एवमुपासक इति शेषः ।  तथा च श्रुतिः – आप्लवस्व प्रप्लवस्व आण्डीभव ज मा मुहुः । सुखादिं दुःखनिधनां प्रतिमुञ्चस्व स्वां पुरम् ॥ अस्यार्थः —  हे जननमरणाद्युक्तजीवः त्वमाप्लवस्व जीवन्मुक्तो भव प्रप्लवस्व साक्षान्मुक्तो भव मुहुः आण्डी ब्रह्माण्डमध्यवर्ती संसारी मा भव मा भूः । संसारी चेत्किमपराद्धमित्याशङ्याह – सुखादिं वैषयिकसुखहेतुं दुःखनिधनां दुःखमेव निधने अन्ते यस्यास्तां स्वां पुरं स्वकीयस्थूलसूक्ष्मदेहद्वयं प्रतिमुञ्चस्व त्यजस्व ॥७॥

उत्तरगीता गौडपादीयदीपिकासहिता (२)

एवमर्जुनेन पृष्टो भगवान् प्रश्नार्थमभिनन्दन्नुत्तरमाह — श्रीभगवानुवाच — साधु पृष्टं महाबाहो बुद्धिमानसि पाण्डव । यन्मां पृच्छसि तत्त्वार्थमशेषं प्रवदाम्यहम् ॥३॥   हे महाबाहो इति सम्बोधयन् सर्वशत्रुनिबर्हणसामर्थ्यं द्योतयति । त्वं मां प्रति यत् आत्मतत्त्वार्थं पृच्छसि दशेषं यथा भवति तथा तुभ्यमहं प्रवदामि ॥३॥ तदेवमात्मतत्त्वं सोपायमाह — आत्ममन्त्रस्य हंसस्य परस्परसमन्वयात् । योगेन गतकामानां भावना ब्रह्म चक्षते  ॥४॥ आत्मनि तात्पर्येण पर्यवसन्नस्य प्रणवात्मकस्य मन्त्रस्य तात्पर्यविषयहंसस्य हन्ति स्वतत्त्वज्ञानेनाज्ञानसंसारमिति हंसः ,  तस्य परमात्मनः परस्परसमन्वयादन्योन्यप्रतिपाद्यप्रतिपादकभावसंसर्गादनेन सर्ववेदान्ततात्पर्यगोचरत्वं तत्तु समन्वयात् (व्या. सू. १।१।४ ) इति समन्वयाधिकरणोक्तं दर्शितम्  । योगेन आत्मत्त्वविचाराख्येन गतकामानां नष्टारिषड्वर्गाणाम् । अनेन ज्ञानप्रतिबन्धककल्मषनिवृत्तिर्दर्शिता । तेषां ये भावना तत्त्वमसीत्यादिवाक्यजन्या चरमवृत्तिः  तन्निवृत्तिर्वा (तन्निवृत्याऽविद्यानिवृत्तिर्वा . इति क्वचित्पुस्तके नास्ति) निवृत्त्यधिष्ठानं वा ब्रह्मेत्याचक्षते प्राहुः तत्त्वज्ञा इति शेषः ॥४॥ तदेव तत्त्वज्ञानं तन्नि(वर्त्या / वृत्या)ऽविद्यानिवृत्तिञ्चाह — शरीरिणामजस्यान्तं हंसत्वं पारदर्शनम् । हंसो हंसाक्षरञ्चैव कूटस्थं यत्तदक्षरम्  ॥५॥ तद्विद्वानक्षरं प्राप्य जह्यान्मरणजन्मनी ॥६॥ अजस्य जीवस्य अन्तमवधिभूतं हंसत्वं परब्रह्मरूपत्वं शरीरिणां जीवानां पारदर्शनं परमं ज्ञानं हंसः ब्रह्म हंसाक्षरञ्च प्रणवञ्च एतत्कूटस्थं यत् एतदुभयसाक्षिभूतं यत् तदक्षरमित्युच्यते । अनेन त्रिविधपरिच्छेदशून्यत्वं दर्शितम् । तत् स्वरूपं विद्वान् विवेकी सन् तदक्षरं वस्तु प्राप्य मरणजन्मनी जन्ममरणप्रवाहरूपं संसारं जह्यात् त्यजेदिति यावत् (सा च मुक्तिः . इति क्वचिदधिकं पाठम्) ॥५॥६॥