घटस्तवः

आनन्दमन्थरपुरन्दरमुक्तमाल्यं मौलौ हठेन निहितं महिषासुरस्य । पादाम्बुजं भवतु मे विजयाय मञ्जु- मञ्जीरशिञ्जितमनोहरमम्बिकायाः ॥१॥   देवि त्र्यम्बकपत्नि पार्वति सति त्रैलोक्यमातः शिवे शर्वाणि त्रिपुरे मृणा(डा)नि वरदे रुद्राणि कात्यायनि । भीमे भैरवि चण्डि शर्वरि कले कालक्षये शूलिनि त्वत्पादप्रणताननन्यमनसः पर्याकुलान्पाहि नः ॥२॥   देवि त्वां सकृदेव यः प्रणमति क्षोणिभृतस्तं नम- न्त्याजन्मस्फुरदङ्घ्रिपीठविलुठत्कोटीरकोटिच्छटाः । यस्त्वामर्चति सोऽर्च्यते सुरगणैर्यः स्तौति स स्तूयते यस्त्वां ध्यायति तं स्मरार्ति (वि)धुरा ध्यायन्ति वामभ्रुवः ॥३॥   उन्मत्ता इव सग्रहा इव विषव्यासक्तमूर्छा इव प्राप्तप्रौढमदा इवातिविरहग्रस्ता इवार्ता इव । ये ध्यायन्ति शैलराजतनयां धन्यास्त एवाग्रतः त्यक्तोपाधिविवृद्धरागमनसो ध्यायन्ति तान्सुभ्रुवः ॥४॥   ध्यायन्ति ये क्षणमपि त्रिपुरे हृदि त्वां लावण्ययौवनधनैरपि विप्रयुक्ताः । ते विस्फुरन्ति ललितायतलोचनानां चित्तैकभित्तिलिखितप्रतिमाः पुमांसः ॥५॥   एतं किं नु दृशा पिबाम्युत विशाम्यस्याङ्गङ्गैर्निजैः किं वाऽमुं निगराम्यनेन सहसा किं वैकतामाश्रये । यस्येत्थंविवशो विकल्पलतिकाकूतेन योषिज्जनः किं तद्यन्न करोति देवि ! हृदये यस्य त्वमावर्तसे ॥६॥   विश्वव्यापिनि यद्वदीश्वर इति स्थाणावनन्याश्रयः शब्दे शक्तिरिति त्रिलोकजननि त्वय्येव तथ्यस्थितिः । इत्थं सत्यपि शक्नुवन्ति यदिमाः क्षुद्रा रुजो बाधितुं त्वद्भक्तानपि न क्षिणोषि च रुषा तद्देवि चित्रं महत् ॥७॥   इन्दोर्मध्यगतां मृगाङ्कसदृशच्छायां मनोहारिणीं पाण्डूत्फुल्लसरोरुहासनगतां स्निग्धप्रदीपच्छविम् । वर्षन्तीममृतं भवानि भवतीं ध्यायन्ति ये देहिनः ते निर्मुक्तरुजो भवन्ति रिपवः प्रोज्झन्ति तान् दूरतः॥८॥   पूर्णेन्दोश्शकलैरिवातिबहलैः पीयूषपूरैरिव क्षीराब्धेर्लहरीभरैरिव सुधापङ्कस्य पिण्डैरिव । प्रालेयैरिव निर्मितं तव वपुर्ध्यायन्ति ये श्रद्धया चित्तान्तर्निहितार्तितापविपदस्ते सम्पदं बिभ्रति ॥९॥   ये संस्मरन्ति तरलां सहसोल्लसन्तीं त्वां ग्रन्थिपञ्चकभिदां तरुणार्कशोणाम् । रागार्णवे बहलरागिणि मज्जयन्तीं कृत्स्नं जगद्दधति चेतसि तान्मृगाक्ष्यः ॥१०॥   लाक्षारसस्नपितपङ्कजतन्तुतन्वीं अन्तःस्मरत्यनुदिनं भवतीं भवानि । यस्तं स्मरप्रतिममप्रतिमस्वरूपा नेत्रोत्पलैर्मृगदृशो भृशमर्चयन्ति ॥११॥   स्तुमस्त्वां वाचमव्यक्तां हिमकुन्देन्दुरोचिषम् । कदम्बमालां बिभ्राणामापादतललम्बिनीम् ॥१२॥   मूर्ध्नीन्दोस्सितपङ्कजासनगतां प्रालेयपाण्डुत्विषं वर्षन्तीममृतं सरोरुहभुवो वक्त्रेऽपि रन्ध्रेऽपि च । आच्छिन्ना च मनोहरा च ललिता चातिप्रसन्नापि च त्वामेवं स्मरतस्स्मरारिदयिते वाक्सर्वतो वल्गति ॥१३॥   ददातीष्टान्भोगान्क्षपयति रिपून्हन्ति विपदः दहत्याधीन्व्याधीन्शमयति सुखानि प्रतनुते । हठादन्तर्दुःखं दलयति पिनष्टीष्टविरहं सकृद्ध्याता देवी किमिव निरवद्यं न कुरुते ॥१४॥   यस्त्वां ध्यायति वेत्ति वन्दति जपत्यालोकते चिन्तय- त्यन्वेति प्रतिपद्यते कलयति स्तौत्याश्रयत्यर्चति । यश्च त्र्यम्बकवल्लभे तव गुणानाकर्णयत्यादरात् तस्य श्रीर्न गृहादपैति विजयस्तस्याग्रतो धावति ॥१५॥   किं किं दुःखं दनुजदलिनि क्षीयते न स्मृतायां का का कीर्तिः कुलकमलिनि ख्याप्यते न स्तुतायाम् । का का सिद्धिस्सुरवरनुते प्राप्यते नार्चितायां कं कं योगं त्वयि न चिनुते चित्तमालम्बितायाम् ॥१६॥   ये देवि दुर्धरकृतान्तमुखान्तरस्थाः ये कालि कालघनपाशनितान्तबद्धाः । ये चण्डि चण्डगुरुकल्मषसिन्धुमग्नाः तान्पासि मोचयसि तारयसि स्मृतैव ॥१७॥   लक्ष्मीवशीकरणचूर्णसहोदराणि त्वत्पादपङ्कजरजांसि चिरं जयन्ति । यानि प्रणाममिलितानि नृणां ललाटे लुम्पन्ति दैवलिखितानि दुरक्षराणि ॥१८॥   रे मूढाः किमयं वृथैव तपसा कायः परिक्लिश्यते यज्ञैर्वा बहुदक्षिणैः किमितरे रिक्तीक्रियन्ते गृहाः । भक्तिश्चेदविनाशिनी भगवतीपादद्वयी सेव्यतां उन्निद्राम्बुरुहातपत्रसुभगा लक्ष्मीः पुरो धावति ॥१९॥   याचे न कञ्चन न कञ्चन वञ्चयामि सेवे न कञ्चन निरस्तसमस्तदैन्यः । श्लक्ष्णं वसे मधुरमद्मि भजे वरस्त्रीः देवी हृदि स्फुरति मे कुलकामधेनुः ॥२०॥   नमामि यामिनीनाथ लेखालङ्कृतकुन्तलाम् । भवानीं भवसन्तापनिर्वापणसुधानदीम् ॥२१॥   ॥ इति घटस्तवः ॥   ॥ अन्तवन्त इमे देहा नित्यस्योक्ताश्शरीरिणः ॥ © स्वामी नीलकण्ठः

लघुस्तवी

ऐन्द्रस्येव शरासनस्य दधती मध्ये ललाटं प्रभां

शौक्लीं कान्तिमनुष्णगोरिव शिरस्यातन्वती सर्वतः ।

एषासौ त्रिपुरा हृदि द्युतिरिवोष्णांशोस्सदाहस्थिता

छिन्द्यान्नस्सहसा पदैस्त्रिभिरघं ज्योतिर्मयी वाङ्मयी ॥१॥

या मात्रा त्रपुकिलिता तनुलसत्तन्तुस्थितास्पर्धिनी

वाग्बीजे प्रथमे स्थिता हृदि सदा तां मन्महे ते वयम् ।

शक्तिः कुणडलिनीति विश्वजननी व्यापारबद्धोद्यमा

ज्ञात्वेत्थं न पुनः स्पृशन्ति जननीगर्भेऽर्भकत्वं नरा ॥२॥

दृष्त्वा सम्भ्रमकारिवस्तु सहसा ऐऐ इति व्याहृतं

येनाकूतवशादपीह वरदे बिन्दुं विनाऽप्यक्षरम् ।

तस्यापि ध्रुवमेव देवि तरसा का ते तवानुग्रहे

वाचस्सूक्तिसुधारसद्रवमुचो निर्यान्ति वक्त्राम्बुजात् ॥३॥

यन्नित्ये तव कामराजमपरं मन्त्राक्षरं निष्कलं

तत्सारस्वतमित्यवैति विरलः कश्चिद्बुधश्चेद्भूवि ।

आख्यानं प्रतिपर्व सत्यतपसो यत्कीर्तयन्तो द्विजाः

प्रारम्भे प्रणवास्पदप्रणयितां नीत्वोच्चरन्ति स्फुटम् ॥४॥

यत्सद्यो वचसां प्रवृत्तिकरणे दृष्टप्रभावं बुधैः

तार्तीयं तदहं नमामि मनसा त्वद्बीजमिन्दुप्रभवम् ।

अस्त्यारोपिसरस्वतीमनुगतो जाड्याम्बुविच्छित्तये

गोशब्दो गिरि वर्तते स नियतं योगं विना सिद्धिदः ॥५॥

एकैकं तव देवि बीजमनघं स व्यञ्जना व्यञ्जनं

कूटस्थं यदि वा पृथक्क्रमगतं यद्वा स्थतं व्युत्क्रमात् ।

यं यं काममपेक्ष्य येन विधिना केनापा वा चिन्तितं

जप्तं वा सफलीकरोति तरसा{सततं} तं तं समस्तं नृणाम् ॥६॥

वामे पुस्तकधारिणीमभयदां साक्षस्रजं दक्षिणे

भक्तेभ्यो वरदानपेशलकरां कर्पूरकुन्दोज्ज्वलाम् ।

उज्जृम्भाम्बुजपत्रकान्तिनिवहस्निग्धप्रभालोकिनीं

येत्वामम्ब न शीलयन्ति वचसा तेषां कवित्वं कुतः ॥७॥

ये त्वां पाण्डरपुण्डरीकपटलस्रग्भाभिरामप्रभां

सिञ्चन्तीममृतद्रवैरिव शिवे ध्ययन्ति मूर्ध्नि स्थिताम् ।

अश्रातं विकटस्फुटाक्षरपदं निर्यान्ति वक्त्रोदरात्

तेषां भारति भारतीसुरसरित्कल्लोललोर्मिवत् ॥८॥

ये सिन्दूरपरागपुञ्जपिहितां त्वत्तेजसा द्यामिमा-

मुर्वीं चापि विलिनयावकरसप्रस्तारमग्नामिव ।

ध्यायन्ति क्षणमप्यनन्यमनसस्तेषामनङ्गज्वर-

क्लान्तास्स्रस्तकुरङ्गशावकदृशो वश्या भवन्ति स्त्रियः ॥९॥

चञ्चत्काञ्चनकुण्डलाङ्गदधरामबद्धकाञ्चीस्रजं

ये त्वां चेतसि तद्गतेक्षणमपि ध्यायन्ति कृत्वा स्थिराम् ।

तषां वेश्मसु विभ्रमादहरहस्फारीभवन्त्यश्चिरं

माद्यत्कुञ्जरकर्णतालतरला स्थैर्यं भजन्ति श्रियः ॥१०॥

आर्भट्या शशिखण्डमण्डनजटाजूटां नृमुण्डस्रजं

बन्धूकप्रसवारुणाम्बरधरां प्रेतासनाध्यासिनीम् ।

त्वां ध्यायन्ति चतुर्भुजां त्रिनयनामपीनतुङ्गस्तनीं

मध्ये निम्नवलित्रयाङ्किततनुं त्वद्रूपसंवित्तये ॥११॥

जातोऽप्यल्पपरिच्छदे क्षितिभुजां सामान्यमत्रे कुले

निश्शेषावनिचक्रवर्तिपदविं लब्ध्वा प्रतापोन्नतः ।

यद्विद्याधरवृन्दवन्दितपदः श्रीवत्सराजोऽभवत्

देवित्वच्चरणाम्बुजप्रणतिजस्सोऽयं प्रसादोदयः ॥१२॥

चण्डि त्वच्चरणाम्बुजार्चनविधौ बिल्वीदलोल्लुण्ठनात्

त्रुट्यत्कण्टककोटिभिः परिचयं येषां न जग्मुः कराः ।

ते दण्डङ्कुशचक्रचापकुलिशश्रीवत्समत्स्याङ्कितैः

जायन्ते पृथिवीभुजः कथमिवाम्भोजप्रभैः पाणिभिः ॥१३॥

विप्राः क्षोणिभुजो विशस्तदितरे क्षीराज्यमध्वासवैः

त्वां देवि त्रिपुरे परापरमयीं सन्तर्प्य पूजाविधौ ।

यां यां प्रार्थयते मनस्स्थिरतया तेषां त एते ध्रुवं

तां तां सिद्धिमवाप्नुवन्ति तरसा विघ्नैरविघ्नीकृताः ॥१४॥

शब्दानां जननि त्वमत्र भुवने वाग्वादिनीत्युच्यसे

त्वत्तः केशववासवप्रभृतयोऽप्याविर्भवन्ति ध्रुवम् ।

लीयन्ते खलु यत्र कल्पविरमे ब्रम्हादयस्तेऽप्यमी

सा त्वं काचिदचिन्त्यरूपगरिमा शक्तिः परा गीयसे ॥१५॥

देवानां त्रितयं त्रयी हुतभुजां शक्तित्रयं त्रिस्वराः

त्रैलोक्यं त्रिपुटी त्रिपुष्करमथ त्रिब्रम्ह वर्णास्त्रयः ।

यत्किञ्चिज्जगति त्रिधा नयमितं वस्तुत्रिवर्गात्मकं

तत्सर्वं त्रिपुरेति नाम भगवत्यन्वेति ते तत्त्वतः ॥१६॥

लक्ष्मीं राजकुले जयां रणमुखे क्षेमङ्करीमध्वनि

क्रव्यादद्विपसर्पभाजि शवरीं कान्तारदुर्गे गिरौ ।

भूतप्रेतपिशाचजृम्भिकभये स्मृत्वा महाभैरवीं

व्यामोहे त्रिपुरां तरन्ति विपदस्तारां च तोयप्लवे ॥१७॥

माया कुण्डलनी क्रिया मधुमयी काली कलामलिनी

मातङ्गी वजया जाय भगवती गौरी शिवा शाम्भवी ।

शक्तिश्शङ्करभल्लभा त्रिनयना वाग्वदिनी भैरवी

ह्रींकारी त्रिपुरे परापरमयी माता कमारीत्यसि ॥१८॥

आईपल्लवितैः परस्परयुतैर्द्वित्रिक्रमाद्यक्षरैः

काद्यैः क्षान्तगतैस्स्वरादिभिरथ क्षान्तैश्च तैस्सस्वरैः ।

नामानि त्रिपुरे भवन्ति खलु यान्यत्यन्तगुह्यानि ते

तेभ्यो भैरवपत्नि विंशतिसहस्रेभ्यः परेभ्यो नमः ॥१९॥

बोद्धव्या निपुणं पदैः स्तुतिरियं कृत्वा मनसस्तद्गतं

भरत्या त्रिपुरेत्यनन्यमनसो यत्राद्यपद्यैः स्फुटम् ।

एकद्वित्रिपदक्रमेण कथितस्त्वत्पादसंख्याक्षरैः

मन्त्रोद्धारविधिर्विशेषसहितस्सत्सम्प्रदायान्वितः ॥२०॥

सावद्यं निरवद्यमस्तु वा किं वानया चिन्तया

नूनं स्तोत्रमिदं पठिष्यति जनो यस्यास्ति भक्तिस्त्वयि ।

सञ्चिन्त्यापि लघुत्वमात्मनि दृढं सञ्जायमनं हटात्

त्वद्भक्त्या मुखरीकृतेन सुचिरं यस्मान्मयापि ध्रुवम् ॥२१॥

॥इति लघुस्तुतिः॥