मृदुमध्याधिमात्रत्वात्ततोऽपि विशेषः ॥२२॥
व्यासभाष्यम्
मृदुतीव्रो मध्यतीव्रोऽधिमात्रतीव्र इति । ततोऽपि विशेषः । तद्विशेषाद् (अपि) मृदुतीव्रसंवेगस्यासन्नः । ततो मध्यतीव्रसंवेगस्यासन्नतरः । तस्मादधिमात्रतीव्रसंवेगस्याधिमात्रोपायस्याप्यासन्नतमः समाधिलाभः समाधिफलञ्चेति ॥२२॥
तत्त्ववैशारदी
मृदुमध्याधिमात्रत्वात्ततोऽपि विशेषः । निगदव्याख्यातेन भाष्येण व्याख्यातम् इति ॥२२॥
You must log in to post a comment.