कवितार्किकचूडामणिश्रीश्रीहर्षमिश्ररचितम् हर्म्यादिर्धनिनां वासः इति यत्तदयोग्यम् , लिङ्गनिश्चयाभावात् । यदि पूर्वोत्तरपर्यालोचनया पुंलिङ्ग इति प्रवदति तर्हि तदप्यायासकरमेव । हर्मि हर्मिश्च हर्म्यश्च हर्म्यं हर्म्यापि राड्गृहे इति शब्दरत्नपाठात् । अत एवाधुनिका अप्येवमाहुः । योज्यम् (?) । निर्झरो झरः इत्यलिङ्गविशेषनिरूपणाभावाद्बाधकमेव । झारि झरा झरी झारिः झारा झाराश्च निर्झरः इति शब्दशब्दार्थमञ्जूषोक्तेः । स्त्रियः सुमनसः पुष्पम् इत्यत्र न सुमनसः इति बहुवचनं युक्तम् । सुमनः सुमनाः स्त्रियाम् इति चक्रवर्त्युक्तेः । कञ्च — सुमनः सुमनाश्चैव स्यात्क्रमात् पुंसि च स्त्रियाम् इति केशवभट्टाचार्याः । अत एव शब्दरूपमीमांसायां च वर्धनाचार्योऽप्याहः– सुमनं सुमनः सुमनः बहुषु इति । पुष्पोऽस्त्री कुसुमम् इति वैजयन्त्याम् । न पुष्प………तिनम् । किञ्च सुदर्शनाचार्योऽप्याह — पुष्पोऽन्त्री कुसुमे नीले घृततालादिकेषु च इति ।
You must log in to post a comment.