उत्तरगीता गौडपादीयदीपिकासहिता (११)

एतदेव दार्ष्टान्तिके सर्वं स्पष्टमुपपादयति –

तथा सर्वगतो देही देहमध्ये व्यवस्थितः। 
मनस्थो देहिनां देवो मनोमध्ये व्यवस्थितः॥३१॥

तथा पूर्वोक्ततैलादिवत्‌ सर्वगतः सर्वव्यापी देही
जीवः देहमध्ये नानाभिन्नतिर्यग्देहादिदेहमध्ये व्यवस्थितः
नानाभिन्नतिलेषु तैलवद् एकत्वेन स्थित इत्यर्थः। देहिनां
तत्तद्देहभेदेन भिन्नानां जीवानां मनस्थः तत्तदन्तःकरणस्थः देवः ईश्वरः मनोमध्ये
तत्तद्दुष्टादुष्टान्तःकरणेषु
व्यवस्थितः साक्षितया भासत इत्यर्थः॥३१॥

तादृशब्रह्मापरोक्ष्येण मुच्यन्त इत्याह –

मनस्थं मनमध्यस्थं मध्यस्थं मनवर्जितम्‌।
मनसा मन आलोक्य स्वयं सिध्यन्ति योगिनः॥३२॥

मनस्थं मनोऽवच्छिन्नं मनमध्यस्थं मनःसाक्षिभूतं मध्यस्थं सर्वसाक्षिभूतं मनवर्जितं
सङ्कल्पविकल्पादिरहितं मनः अवबोधात्मकं देवं मनसा
परिशुद्धान्तःकरणेन आलोक्य तद्गोचरापरोक्षचरमवृत्तिं
लब्ध्वा योगिनः स्वयमेव सिध्यन्ति निवृत्ताविद्यका मुक्ता
भवन्तीत्यर्थः॥३२॥

तेषां लक्षणमाह –

आकाशं मानसं कृत्वा मनः कृत्वा निरास्पदम्‌।
निश्चलं तद्विजानीयात्समाधिस्थस्य लक्षणम्‌॥३३॥

आकाशवन्मानसं मनो निर्मलं कृत्वा मनः
सङ्कल्पविकल्पात्मकं निरास्पदं निर्विषयं कृत्वा निश्चलं
निष्क्रियमीश्वरं यो विजानीयात्‌ स एव समाधिस्थः ।
तादृशज्ञानमेव समाधिस्थस्यापि लक्षणमित्यर्थः॥३३॥

आरूढस्य लक्षणमुक्तम्‌ , आरुरुक्षोरुपायमाह –

योगामृतरसं पीत्वा वायुभक्षः सदा सुखी।
यममभ्यस्यते नित्यं समाधिर्मृत्युनाशकृत्‌॥३४॥

योगामृतरसं पीत्वा यमनियमाद्यष्टाङ्गयोगामृतपानं कृत्वा तत्तत्प्रतिपादकशास्त्रमभ्यस्येत्यर्थः ,
वायुभक्षः वायुमात्राहरः , उपलक्षणमेतत्‌ हितमितमेध्याशी सदा सुखी सर्वदा सन्तुष्टः सन्‌ , यं यमं
मनोनिग्रहं नित्यमभ्यस्यते , स समाधिरित्युच्यते। स समाधिः
मृत्युनाशकृत्‌ जननमरणसंसारनाशकृदित्यर्थः॥३४॥

तादृशसमाधौ स्थितस्य लक्षणमाह –

ऊर्ध्वशून्यमधःशून्यं मध्यशून्यं यदात्मकम्‌।
सर्वशून्यं स आत्मेति समाधिस्थस्य लक्षणम्‌॥३५॥

ऊर्ध्वशून्यम्‌ ऊर्ध्वदेशपरिच्छेदरहितम्‌
अधःशून्यम्‌ अधोमध्यदेशपरिच्छेदरहितं सर्वशून्यं
देशकालादिपरिच्छेदरहितं यदात्मकं यत्स्वरूपं ,
आत्मेति
भावना समाधिस्थस्य लक्षणमित्यर्थः॥३५॥

उत्तरगीता गौडपादीयदीपिकासहिता (१०)

तत्त्वज्ञानिनः समाधिसाधनस्वरूपमाह –

आत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिम्‌। 
ध्याननिर्मथनाभ्यासादेवं पश्येन्निगूढवत्‌॥२५॥

आत्मानम् आत्मनि कर्तृत्वाद्यध्यासवन्तं जीवम् अरणिं
कृत्वा अधरारणिं भावयित्वा, प्रणवं परमात्मप्रतिपादकं
शब्दम् उत्तरारणिं कृत्वा भावयित्वा ,
ध्याननिर्मथनाभ्यासात्‌
ध्यानरूपमथनेन पौनःपुन्येन पूर्वोक्तप्रकारेण निगूढवत्‌
पाण्डित्याप्रकटनेन यो वर्तते, स एवं परमात्मानं पश्येत्‌
;
नान्य इत्यर्थः॥२५॥

यावदपरोक्षानुभवपर्यन्तं स्वयंप्रकाशब्रह्मधारणामाह –

तादृशं परमं रूपं स्मरेत्पार्थ ह्यनन्यधीः।
विधूमाग्निनिभं देवं पश्येदन्त्यन्तनिर्मलम्‌॥२६॥ 

हे पार्थ ! विधूमाग्निनिभं विगतधूमाग्निरिव
द्योतमानम्‌ अत्यन्तनिर्मलम्‌ अतिस्वच्छं देवं स्वयंप्रकाशं परमात्मानं यावत् पश्येद् अपरोक्षीकुर्यात्‌ ,
तावत्‌ तादृशं परमं सर्वोत्कृष्टं रूपं ब्रह्मस्वरूपम्‌ , अनन्यधीरिति अनन्यचित्तः सन्‌ संस्मरेत्‌
ब्रह्मधारणं कुर्यादित्यर्थः॥२६॥

भावनाप्रकारमेव ब्रह्मस्वरूपप्रकटनव्याजेन
विशदयति –

दूरस्थोऽपि न दूरस्थः पिण्डस्थः पिण्डवर्जितः। 
विमलः सर्वदा देही सर्वव्यापी निरञ्जनः॥२७॥

देही जीवः सर्वदा सर्वस्मिन्‌ काले दूरस्थोऽपि अज्ञस्य
परोक्षवत्‌ स्थितोऽपि न दूरस्थः परोक्षस्थितो न भवति ;
किं तु सर्वदापि अपरोक्ष एवेत्यर्थः। पिण्डस्थोऽपि अज्ञस्य
शरीरसम्बन्धाध्यासात्‌ परिच्छिन्नवत्‌ भासमानोऽपि ,
पिण्डवर्जितः शरीरसम्बन्धध्यासरहितः ; तत्र हेतुः –
विमलः निर्मलः सर्वव्यापी सर्वतः परिपूर्णः निरञ्जनः
स्वयंप्रकाशश्च। एवं ध्यायेदिति पूर्वेण सम्बन्धः॥

किञ्च , देहाध्यासात्‌ प्रतीयमानं
कर्तृत्वभोक्तृत्वादिकमात्मनो नास्ति इत्याह –

कायस्थोऽपि न कायस्थः कायस्थोऽपि न जायते।
कायस्थोऽपि न भुञ्जानः कायस्थोऽपि न बध्यते॥२८॥

देही जीवः कायस्थोऽपि शरीराध्यासवानपि
कायस्थः
शरीरनिमित्तबन्धरहितः। कायस्थोऽपि जन्मादिवच्छरीरस्थोऽपि न जायते शरीरनिमित्तजन्मरहित
इत्यर्थः।
कायस्थोऽपि भोगसाधनीभूतशरीरस्थोऽपि न भुञ्जानः
भोगरहितः।
कायस्थोऽपि बन्धहेतुभूतदेहस्थोऽपि न बध्यते बन्धनं
न प्राप्नोतीत्यर्थः।

किंच –

कायस्थोऽपि न लिप्तः स्यात्कायस्थोऽपि न बाध्यते।

कायस्थोऽपि सुखदुःखादिहेतुभूतदेहसम्बन्धोऽपि
न लिप्तः स्यात्‌ सुखदुःखादिसम्बन्धरहित इत्यर्थः।
कायस्थोऽपि मरणधर्मवद्देहस्थोऽपि न बाध्यते न म्रियत
इत्यर्थः।
अनेन जन्मादिषड्भावविकारशून्यत्वं दर्शितम्‌॥

यदध्यासेन आत्ममोहात्संसृतिः , तदपवादेन तत्रैव
देहान्तःकरणादावात्मा विचारणीय इत्याह –

तिलमध्ये यथा तैलं क्षीरमध्ये यथा घृतम्‌॥२९॥
पुष्पमध्ये यथा गन्धः फलमध्ये यथा रसः।
काष्ठाग्निवत्प्रकाशेत आकाशे वायुवच्चरेत्‌॥३०॥

आत्मा तिलमध्ये तैलाच्छादकतिलेषु यथा तैलं
यन्त्रादिना तिले निष्पिष्टे यथा तिलात्पृथक्‌ तैलं शुद्धं
भासते , क्षीरमध्ये घृताच्छादकक्षीराणां मध्ये
क्षीरत्वापनोदकोपायद्वारा दधिपरिणामे मथनेनापनीते
नवनीतादिपरिणामद्वारा अग्निसंयोगाद् यथा घृतं
प्रतीयते , तथा पुष्पाणां मध्ये यथा गन्धः प्रतीयते ,
फलमध्ये त्वगस्थ्यादिहेयांशपरित्यागेन यथा रसो
भासते , आकाशे यथा वायुः सर्वगतः सन्‌ वाति
संचरति , तथा काष्ठाग्निवद् अरण्यादिस्थिताग्निः
मथनादिना मथिते
यथा काष्ठभावं विहाय स्वयंप्रकाशतया भासते ,
तद्वदात्मापि अन्नमयादिपञ्चकोशेषु मध्ये हेयांशपरित्यागेन आनन्दात्मकतया स्वयंप्रकाशः सन्‌ भासत
इत्यर्थः॥३०॥

पातञ्जलयोगसूत्रम् तत्त्ववैशारदीविभूषितव्यासभाष्योपेतम् (१/२२)

मृदुमध्याधिमात्रत्वात्ततोऽपि विशेषः ॥२२॥ 

व्यासभाष्यम् 
मृदुतीव्रो मध्यतीव्रोऽधिमात्रतीव्र इति । ततोऽपि विशेषः । तद्विशेषाद् (अपि) मृदुतीव्रसंवेगस्यासन्नः । ततो मध्यतीव्रसंवेगस्यासन्नतरः । तस्मादधिमात्रतीव्रसंवेगस्याधिमात्रोपायस्याप्यासन्नतमः समाधिलाभः समाधिफलञ्चेति ॥२२॥ 
तत्त्ववैशारदी 

मृदुमध्याधिमात्रत्वात्ततोऽपि विशेषः । निगदव्याख्यातेन भाष्येण व्याख्यातम् इति ॥२२॥